Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta / (1.1) Par.?
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām // (1.2) Par.?
mayy agre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena / (2.1) Par.?
mayi prajāṃ mayy āyur dadhāmi svāhā mayy agnim // (2.2) Par.?
ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ / (3.1) Par.?
kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ // (3.2) Par.?
anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ / (4.1) Par.?
anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa // (4.2) Par.?
praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ / (5.1) Par.?
prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna // (5.2) Par.?
ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe / (6.1) Par.?
ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne // (6.2) Par.?
Duration=0.022955894470215 secs.