Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha / (1.1) Par.?
dhruvam ayo dhruvam utā śaviṣṭha pravidvān yajñam upa yāhi somam // (1.2) Par.?
sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā / (2.1) Par.?
saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām // (2.2) Par.?
yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe / (3.1) Par.?
jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni // (3.2) Par.?
sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ / (4.1) Par.?
vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu // (4.2) Par.?
yajña yajñaṃ gaccha yajñapatiṃ gaccha / (5.1) Par.?
svāṃ yoniṃ gaccha svāhā // (5.2) Par.?
eṣa te yajño yajñapate sahasūktavākaḥ / (6.1) Par.?
suvīryaḥ svāhā // (6.2) Par.?
vaṣaḍḍhutebhyo vaṣaḍ ahutebhyaḥ / (7.1) Par.?
devā gātuvido gātuṃ vittvā gātum ita // (7.2) Par.?
manasas pata imaṃ no divi deveṣu yajñam / (8.1) Par.?
svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā // (8.2) Par.?
Duration=0.062248945236206 secs.