Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against death, Nirṛti, for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām / (1.1) Par.?
ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke // (1.2) Par.?
ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān / (2.1) Par.?
ud enaṃ maruto devā ud indrāgnī svastaye // (2.2) Par.?
iha te 'sur iha prāṇa ihāyur iha te manaḥ / (3.1) Par.?
ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi // (3.2) Par.?
ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ / (4.1) Par.?
mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ // (4.2) Par.?
tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ / (5.1) Par.?
sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ // (5.2) Par.?
udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛṇomi / (6.1) Par.?
ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi // (6.2) Par.?
mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn / (7.1) Par.?
viśve devā abhi rakṣantu tveha // (7.2) Par.?
mā gatānām ā dīdhīthā ye nayanti parāvatam / (8.1) Par.?
ā roha tamaso jyotir ehy ā te hastau rabhāmahe // (8.2) Par.?
śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau / (9.1) Par.?
arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ // (9.2) Par.?
maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi / (10.1) Par.?
tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk // (10.2) Par.?
rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate / (11.1) Par.?
vaiśvānaro rakṣatu jātavedā divyas tvā mā pra dhāg vidyutā saha // (11.2) Par.?
mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu / (12.1) Par.?
pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca / (12.2) Par.?
antarikṣaṃ rakṣatu devahetyāḥ // (12.3) Par.?
bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām / (13.1) Par.?
gopāyaṃś ca tvā jāgṛviś ca rakṣatām // (13.2) Par.?
te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā // (14.1) Par.?
jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ / (15.1) Par.?
mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi // (15.2) Par.?

indecl.
tvad
ac.s.a.
prāṇa
n.s.m.
bala
n.s.n.
.
3. sg., Aor. inj.
root
asu
ac.s.m.
tvad
g.s.a.
anu
indecl.
hvā.
1. pl., Pre. ind.
root
mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ / (16.1) Par.?
ut tvādityā vasavo bharantūd indrāgnī svastaye // (16.2) Par.?
ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt / (17.1) Par.?
ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan // (17.2) Par.?
ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ / (18.1) Par.?
imaṃ sahasravīryeṇa mṛtyor ut pārayāmasi // (18.2) Par.?
ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ / (19.1) Par.?
mā tvā vyastakeśyo mā tvāgharudo rudan // (19.2) Par.?
āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ / (20.1) Par.?
sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam // (20.2) Par.?
vy avāt te jyotir abhūd apa tvat tamo akramīt / (21.1) Par.?
apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi // (21.2) Par.?
Duration=0.15641808509827 secs.