Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against death, Nirṛti, for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te / (1.1) Par.?
ā
indecl.
rabh
2. sg., Pre. imp.
root
∞ idam
ac.s.f.
amṛta
g.s.n.
śnuṣṭi.
ac.s.f.
a
indecl.
∞ chid
Ind. pass., n.s.f.
root
as
3. sg., Pre. imp.
tvad.
d.s.a.
asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ // (1.2) Par.?
asu
ac.s.m.
tvad
g.s.a.
āyus
ac.s.n.
punar
indecl.
ā
indecl.
bhṛ.
1. sg., Pre. ind.
root
rajas
ac.s.n.
tamas
ac.s.n.

indecl.
∞ upa
indecl.
.
2. sg., Aor. inj.
root

indecl.
pra
indecl.
.
2. sg., Aor. inj.
root
jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya / (2.1) Par.?
jīv
Pre. ind., g.p.m.
jyotis
ac.s.n.
abhī
2. sg., Pre. imp.
root
arvāñc.
n.s.m.
ā
indecl.
tvad
ac.s.a.
hṛ
1. sg., Pre. ind.
root
śata
comp.
∞ śārada.
d.s.n.
avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi // (2.2) Par.?
vātāt te prāṇam avidaṃ sūryāc cakṣur ahaṃ tava / (3.1) Par.?
yat te manas tvayi tad dhārayāmi saṃvitsvāṅgair vada jihvayālapan // (3.2) Par.?
prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi / (4.1) Par.?
namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam // (4.2) Par.?
ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi / (5.1) Par.?
kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ // (5.2) Par.?
jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham / (6.1) Par.?
trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye // (6.2) Par.?
adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyā ihāstu / (7.1) Par.?
bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ // (7.2) Par.?
asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu / (8.1) Par.?
ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām // (8.2) Par.?
devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam / (9.1) Par.?
ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi // (9.2) Par.?
ārāt
indecl.
agni
ac.s.m.
kravyād
ac.s.m.
nirūh,
Pre. ind., n.s.m.
jīvātu
d.s.f.
tvad
d.s.a.
paridhi
ac.s.m.
dhā.
1. sg., Pre. ind.
root
yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam / (10.1) Par.?
patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi // (10.2) Par.?
kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti / (11.1) Par.?
vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān // (11.2) Par.?
ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān / (12.1) Par.?
ārāt
indecl.
arāti
ac.s.f.
root
nirṛti.
ac.s.f.
paras
indecl.
grāhi
ac.s.f.
root
kravyād
ac.p.m.
piśāca.
ac.p.m.
rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi // (12.2) Par.?
rakṣas
n.s.n.
yad
n.s.n.
sarva
n.s.n.
durbhūta,
n.s.n.
tad
ac.s.n.
tamas
ac.s.n.
iva
indecl.
∞ apa
indecl.
han.
1. pl., Pre. ind.
root
agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ / (13.1) Par.?
yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām // (13.2) Par.?
śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau / (14.1) Par.?
śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde / (14.2) Par.?
śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ // (14.3) Par.?
śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi / (15.1) Par.?
tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā // (15.2) Par.?
yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam / (16.1) Par.?
śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'rūkṣṇam astu te // (16.2) Par.?
yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru / (17.1) Par.?
śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ // (17.2) Par.?
śivau te stāṃ vrīhiyavāv abalāsāv adomadhau / (18.1) Par.?
etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ // (18.2) Par.?
yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ / (19.1) Par.?
yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi // (19.2) Par.?
ahne ca tvā rātraye cobhābhyāṃ pari dadmasi / (20.1) Par.?
arāyebhyo jighatsubhya imaṃ me pari rakṣata // (20.2) Par.?
śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ / (21.1) Par.?
indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ // (21.2) Par.?
śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi / (22.1) Par.?
śarad
d.s.f.
tvad
ac.s.a.
hemanta
d.s.m.
vasanta
d.s.m.
grīṣma
d.s.m.
pari
indecl.
.
1. pl., Pre. ind.
root
varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ // (22.2) Par.?
varṣa
n.p.n.
tvad
d.s.a.
syona,
n.p.n.
root
yad
l.p.n.
vṛdh
3. pl., Pre. ind.
oṣadhī.
n.p.f.
mṛtyur īśe dvipadāṃ mṛtyur īśe catuṣpadām / (23.1) Par.?
tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ // (23.2) Par.?
so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ / (24.1) Par.?
na vai tatra mriyante no yanti adhamaṃ tamaḥ // (24.2) Par.?
sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ / (25.1) Par.?
yatredaṃ brahma kriyate paridhir jīvanāya kam // (25.2) Par.?
pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ / (26.1) Par.?
amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram // (26.2) Par.?
ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ / (27.1) Par.?
yad
n.p.m.
mṛtyu
n.p.m.
← tad (27.2) [acl]
eka
comp.
∞ śata,
n.s.n.
yad
n.p.f.
atit￞,
Ger., n.p.f.
muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi // (27.2) Par.?
muc
3. pl., Pre. imp.
root
tad
ab.s.n.
→ mṛtyu (27.1) [acl:rel]
tvad
ac.s.a.
deva
n.p.m.
agni
ab.s.m.
adhi.
indecl.
agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā / (28.1) Par.?
atho amīvacātanaḥ pūtudrur nāma bheṣajam // (28.2) Par.?
Duration=0.20097804069519 secs.