Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, against demons, rakṣas, evil spirits, against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11847
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma / (1.1) Par.?
śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam // (1.2) Par.?
ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ / (2.1) Par.?
ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan // (2.2) Par.?
ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca / (3.1) Par.?
utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān // (3.2) Par.?
agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam / (4.1) Par.?
pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam // (4.2) Par.?
yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta vā carantam / (5.1) Par.?
utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ // (5.2) Par.?
yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ / (6.1) Par.?
yajña
i.p.m.
iṣu
ac.p.f.
saṃnam
Pre. ind., n.s.m.
← vyadh (6.2) [advcl (2)]
agni
v.s.m.
vāc
i.s.f.
śalya
ac.p.m.
aśani
i.p.m.
dih
Pre. ind., n.s.m.
tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām // (6.2) Par.?
tad
i.p.f.
vyadh
2. sg., Pre. imp.
root
→ saṃnam (6.1) [advcl]
hṛdaya
l.s.n.
yātudhāna.
ac.p.m.
pratyañc
ac.p.m.
bāhu
ac.p.m.
prati
indecl.
bhañj
2. sg., Pre. imp.
root
idam.
g.p.m.
utārabdhānt spṛṇuhi jātaveda utārebhāṇāṁ ṛṣṭibhir yātudhānān / (7.1) Par.?
agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ // (7.2) Par.?
iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti / (8.1) Par.?
tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam // (8.2) Par.?
tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ / (9.1) Par.?
hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ // (9.2) Par.?
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā / (10.1) Par.?
tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca // (10.2) Par.?
trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti / (11.1) Par.?
tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi // (11.2) Par.?
yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ / (12.1) Par.?
manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān // (12.2) Par.?
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi / (13.1) Par.?
parārciṣā mūradevāñchṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi // (13.2) Par.?
parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ / (14.1) Par.?
vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ // (14.2) Par.?
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ / (15.1) Par.?
yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca // (15.2) Par.?
viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ / (16.1) Par.?
paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām // (16.2) Par.?
saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ / (17.1) Par.?
pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi // (17.2) Par.?
sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ / (18.1) Par.?
sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ // (18.2) Par.?
tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt / (19.1) Par.?
prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu // (19.2) Par.?
paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne / (20.1) Par.?
sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ // (20.2) Par.?
tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān / (21.1) Par.?
atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ nyoṣa // (21.2) Par.?
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (22.1) Par.?
dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ // (22.2) Par.?
viṣeṇa bhaṅgurāvataḥ prati sma rakṣaso jahi / (23.1) Par.?
agne tigmena śociṣā tapuragrābhir arcibhiḥ // (23.2) Par.?
vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā / (24.1) Par.?
prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe // (24.2) Par.?
ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite / (25.1) Par.?
tābhyāṃ durhārdam abhidāsantaṃ kimīdinaṃ / (25.2) Par.?
pratyañcam arciṣā jātavedo vi nikṣva // (25.3) Par.?
agnī rakṣāṃsi sedhati śukraśocir amartyaḥ / (26.1) Par.?
śuciḥ pāvaka īḍyaḥ // (26.2) Par.?
Duration=0.11110496520996 secs.