Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery, amulets

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ pratisaro maṇir vīro vīrāya badhyate / (1.1) Par.?
vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ // (1.2) Par.?
ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ / (2.1) Par.?
pratyak kṛtyā dūṣayann eti vīraḥ // (2.2) Par.?
anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī / (3.1) Par.?
anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ // (3.2) Par.?
ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ / (4.1) Par.?
ojasvān vimṛdho vaśī so asmān pātu sarvataḥ // (4.2) Par.?
tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ / (5.1) Par.?
te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu // (5.2) Par.?
antar dadhe dyāvāpṛthivī utāhar uta sūryam / (6.1) Par.?
te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu // (6.2) Par.?
ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate / (7.1) Par.?
sūrya iva divam āruhya vi kṛtyā bādhate vaśī // (7.2) Par.?
srāktyena maṇinā ṛṣiṇeva manīṣiṇā / (8.1) Par.?
ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ // (8.2) Par.?
yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ / (9.1) Par.?
kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ / (9.2) Par.?
ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati // (9.3) Par.?
asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ / (10.1) Par.?
idam
d.s.m.
maṇi
ac.s.m.
varman
ac.s.n.
bandh
3. pl., Pre. imp.
root
deva
n.p.m.
indra
n.s.m.
→ prajāpati (10.2) [conj]
→ parameṣṭhin (10.2) [conj]
→ virāj (10.2) [conj]
→ vaiśvānara (10.2) [conj]
→ ṛṣi (10.2) [conj]
viṣṇu
n.s.m.
savitṛ
n.s.m.
rudra
n.s.m.
agni
n.s.m.
prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve // (10.2) Par.?
prajāpati
n.s.m.
← indra (10.1) [conj]
parameṣṭhin
n.s.m.
← indra (10.1) [conj]
virāj
n.s.m.
← indra (10.1) [conj]
vaiśvānara
n.s.m.
← indra (10.1) [conj]
ṛṣi
n.p.m.
← indra (10.1) [conj]
ca
indecl.
sarva.
n.p.m.
uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva / (11.1) Par.?
yam aicchāmāvidāma taṃ pratispāśanam anti tam // (11.2) Par.?
sa id vyāghro bhavaty atho siṃho atho vṛṣā / (12.1) Par.?
atho sapatnakarśano yo bibhartīmaṃ maṇim // (12.2) Par.?
nainaṃ ghnanty apsaraso na gandharvā na martyāḥ / (13.1) Par.?
sarvā diśo vi rājati yo bibhartīmaṃ maṇim // (13.2) Par.?
kaśyapas tvām asṛjata kaśyapas tvā sam airayat / (14.1) Par.?
abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat / (14.2) Par.?
maṇiṃ sahasravīryaṃ varma devā akṛṇvata // (14.3) Par.?
yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati / (15.1) Par.?
pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā // (15.2) Par.?
ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ / (16.1) Par.?
prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ // (16.2) Par.?
asapatnaṃ no adharād asapatnaṃ na uttarāt / (17.1) Par.?
indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi // (17.2) Par.?
varma me dyāvāpṛthivī varmāhar varma sūryaḥ / (18.1) Par.?
varma ma indraś cāgniś ca varma dhātā dadhātu me // (18.2) Par.?
aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve / (19.1) Par.?
tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni // (19.2) Par.?
ā mārukṣad devamaṇir mahyā ariṣṭatātaye / (20.1) Par.?
imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase // (20.2) Par.?
asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam / (21.1) Par.?
dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat // (21.2) Par.?
svastidā viśāṃ patir vṛtrahā vimṛdho vaśī / (22.1) Par.?
indro badhnātu te maṇiṃ jigīvāṁ aparājitaḥ / (22.2) Par.?
somapā abhayaṅkaro vṛṣā // (22.3) Par.?
Duration=0.14451599121094 secs.