Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits, amulets, birth, pregnancy, for a good birth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yau te mātonmamārja jātāyāḥ pativedanau / (1.1) Par.?
durṇāmā tatra mā gṛdhad aliṃśa uta vatsapaḥ // (1.2) Par.?
palālānupalālau śarkuṃ kokaṃ malimlucaṃ palījakam / (2.1) Par.?
āśreṣaṃ vavrivāsasam ṛkṣagrīvaṃ pramīlinam // (2.2) Par.?
mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā / (3.1) Par.?
kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam // (3.2) Par.?
durṇāmā ca sunāmā cobhā saṃvṛtam icchataḥ / (4.1) Par.?
arāyān apa hanmaḥ sunāmā straiṇam icchatām // (4.2) Par.?
yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ / (5.1) Par.?
arāyān asyā muṣkābhyāṃ bhaṃsaso 'pa hanmasi // (5.2) Par.?
anujighraṃ pramṛśantaṃ kravyādam uta reriham / (6.1) Par.?
arāyāṁ śvakiṣkiṇo bajaḥ piṅgo anīnaśat // (6.2) Par.?
yas tvā svapne nipadyate bhrātā bhūtvā piteva ca / (7.1) Par.?
bajas tānt sahatām itaḥ klībarūpāṃs tirīṭinaḥ // (7.2) Par.?
yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm / (8.1) Par.?
chāyām iva pra tānt sūryaḥ parikrāmann anīnaśat // (8.2) Par.?
yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam / (9.1) Par.?
tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam // (9.2) Par.?
ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ / (10.1) Par.?
kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ / (10.2) Par.?
tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya // (10.3) Par.?
ye kukundhāḥ kukūrabhāḥ kṛttīr dūrśāni bibhrati / (11.1) Par.?
klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi // (11.2) Par.?
ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ / (12.1) Par.?
arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi // (12.2) Par.?
ya ātmānam atimātram aṃsa ādhāya bibhrati / (13.1) Par.?
strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya // (13.2) Par.?
ye pūrve vadhvo yanti haste śṛṅgāni bibhrataḥ / (14.1) Par.?
āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi // (14.2) Par.?
yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā / (15.1) Par.?
khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ / (15.2) Par.?
tān asyā brahmaṇaspate pratībodhena nāśaya // (15.3) Par.?
paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ / (16.1) Par.?
ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam // (16.2) Par.?
uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam / (17.1) Par.?
upeṣantam udumbalaṃ tuṇḍelam uta śāluḍam / (17.2) Par.?
padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā // (17.3) Par.?
yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te / (18.1) Par.?
piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham // (18.2) Par.?
ye amno jātān mārayanti sūtikā anuśerate / (19.1) Par.?
strībhāgān piṅgo gandharvān vāto abhram ivājatu // (19.2) Par.?
parisṛṣṭaṃ dhārayatu yaddhitaṃ māvapādi tat / (20.1) Par.?
garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau // (20.2) Par.?
pavīnasāt taṅgalvāc chāyakād uta nagnakāt / (21.1) Par.?
prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ // (21.2) Par.?
dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ / (22.1) Par.?
vṛntād abhiprasarpataḥ paripāhi varīvṛtāt // (22.2) Par.?
ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ / (23.1) Par.?
garbhān khādanti keśavās tān ito nāśayāmasi // (23.2) Par.?
ye sūryāt parisarpanti snuṣeva śvaśurād adhi / (24.1) Par.?
bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi nividhyatām // (24.2) Par.?
piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran / (25.1) Par.?
āṇḍādo garbhān mā dabhan bādhasvetaḥ kimīdinaḥ // (25.2) Par.?
aprajāstvaṃ mārtavatsam ād rodam agham āvayam / (26.1) Par.?
vṛkṣād iva srajam kṛtvāpriye pratimuñca tat // (26.2) Par.?
Duration=0.084993839263916 secs.