Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Materia medica, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ / (1.1) Par.?
asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi // (1.2) Par.?
trāyantām imaṃ puruṣaṃ yakṣmād deveṣitād adhi / (2.1) Par.?
yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva // (2.2) Par.?
āpo agraṃ divyā oṣadhayaḥ / (3.1) Par.?
tās te yakṣmam enasyam aṅgādaṅgād anīnaśan // (3.2) Par.?
prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi / (4.1) Par.?
aṃśumatīḥ kāṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ // (4.2) Par.?
yad vaḥ sahaḥ sahamānā vīryaṃ yac ca vo balam / (5.1) Par.?
tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam // (5.2) Par.?
jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham / (6.1) Par.?
arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye // (6.2) Par.?
ihā yantu pracetaso medinīr vacaso mama / (7.1) Par.?
yathemaṃ pārayāmasi puruṣaṃ duritād adhi // (7.2) Par.?
agner ghāso apāṃ garbho yā rohanti punarṇavāḥ / (8.1) Par.?
dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ // (8.2) Par.?
avakolbā udakātmāna oṣadhayaḥ / (9.1) Par.?
vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ // (9.2) Par.?
unmuñcantīr vivaruṇā ugrā yā viṣadūṣaṇīḥ / (10.1) Par.?
atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ // (10.2) Par.?
atha
indecl.
∞ u
indecl.
balāsa
comp.
∞ nāśana
n.p.f.
∞ dūṣaṇa
n.p.f.
ca
indecl.
yad,
n.p.f.
tad
n.p.f.
iha
indecl.
∞ ā
indecl.
i
3. pl., Pre. imp.
root
oṣadhi.
n.p.f.
apakrītāḥ sahīyasīr vīrudho yā abhiṣṭutāḥ / (11.1) Par.?
trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum // (11.2) Par.?
madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva / (12.1) Par.?
madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ saṃbhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam // (12.2) Par.?
yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ / (13.1) Par.?
tā mā sahasraparṇyo mṛtyor muñcantv aṃhasaḥ // (13.2) Par.?
vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ / (14.1) Par.?
amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat // (14.2) Par.?
siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ / (15.1) Par.?
gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ // (15.2) Par.?
mumucānā oṣadhayo 'gner vaiśvānarād adhi / (16.1) Par.?
bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ // (16.2) Par.?
yā rohanty āṅgirasīḥ parvateṣu sameṣu ca / (17.1) Par.?
tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde // (17.2) Par.?
yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā / (18.1) Par.?
ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam // (18.2) Par.?
sarvāḥ samagrā oṣadhīr bodhantu vacaso mama / (19.1) Par.?
yathemaṃ pārayāmasi puruṣam duritād adhi // (19.2) Par.?
aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ / (20.1) Par.?
aśvattha
n.s.m.
← bheṣaja (20.2) [dislocated]
darbha
n.s.m.
vīrudh
g.p.f.
soma
n.s.m.
rājan
n.s.m.
∞ amṛta
n.s.n.
havis
n.s.n.
vrīhir yavaś ca bheṣajau divasputrāv amartyau // (20.2) Par.?
vrīhi
n.s.m.
yava
n.s.m.
ca
indecl.
bheṣaja
n.d.m.
root
→ aśvattha (20.1) [dislocated]
divasputra
n.d.m.
amartya
n.d.m.
ujjihīdhve stanayaty abhikrandaty oṣadhīḥ / (21.1) Par.?
ujjhā.
2. pl., Pre. ind.
root
→ av (21.2) [advcl:temp]
stanay,
3. sg., Pre. ind.
abhikrand
3. sg., Pre. ind.
oṣadhi,
v.p.f.
yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati // (21.2) Par.?
yadā
indecl.
tvad
ac.p.a.
∞ mātṛ
v.p.f.
parjanya
n.s.m.
retas
i.s.n.
∞ av.
3. sg., Pre. ind.
← ujjhā (21.1) [advcl]
tasyāmṛtasyemaṃ balaṃ puruṣaṃ pāyayāmasi / (22.1) Par.?
tad
g.s.n.
∞ amṛta
g.s.n.
∞ idam
ac.s.m.
bala
ac.s.n.
puruṣa
ac.s.m.
pāyay.
1. pl., Pre. ind.
root
atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ // (22.2) Par.?
atha
indecl.
∞ u
indecl.
kṛ
1. sg., Pre. ind.
root
bheṣaja
ac.s.n.
yathā
indecl.
∞ as
3. sg., Pre. sub.
∞ śata
comp.
∞ hāyana.
n.s.m.
varāho veda vīrudhaṃ nakulo veda bheṣajīm / (23.1) Par.?
varāha
n.s.m.
vid
3. sg., Perf.
root
vīrudh.
ac.s.f.
nakula
n.s.m.
vid
3. sg., Perf.
root
bheṣaja.
ac.s.f.
sarpā gandharvā yā vidus tā asmā avase huve // (23.2) Par.?
sarpa
n.p.m.
gandharva
n.p.m.
yad
ac.p.f.
vid,
3. pl., Perf.
tad
ac.p.f.
idam
d.s.m.
av
Inf., indecl.
hvā.
1. sg., Pre. ind.
root
yāḥ suparṇā āṅgirasīr divyā yā raghaṭo viduḥ / (24.1) Par.?
yad
ac.p.f.
suparṇa
n.p.m.
→ vid (24.2) [conj]
→ patatrin (24.2) [conj]
→ vid (24.3) [conj]
← tad (24.3) [acl]
āṅgirasa
ac.p.f.
divya,
ac.p.f.
yad
ac.p.f.
raghaṭ
n.p.f.
vid,
3. pl., Perf.
vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ / (24.2) Par.?
vayas
n.p.n.
haṃsa
n.p.m.
yad
ac.p.f.
vid,
3. pl., Perf.
← suparṇa (24.1) [conj]
yad
ac.p.f.
ca
indecl.
sarva
n.p.m.
patatrin,
n.p.m.
← suparṇa (24.1) [conj]
mṛgā yā vidur oṣadhīs tā asmā avase huve // (24.3) Par.?
mṛga
n.p.m.
yad
ac.p.f.
vid
3. pl., Perf.
← suparṇa (24.1) [conj]
oṣadhi,
ac.p.f.
tad
ac.p.f.
→ suparṇa (24.1) [acl:rel]
idam
d.s.m.
av
Inf., indecl.
hvā.
1. sg., Pre. ind.
root
yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ / (25.1) Par.?
yāvat
g.p.f.
oṣadhi
g.p.f.
go
n.p.m.
prāś,
3. pl., Pre. ind.
← oṣadhi (25.2) [acl]
aghnyā
n.p.f.
yāvat
g.p.f.
aja
comp.
∞ avi,
n.p.m.
tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ // (25.2) Par.?
tāvat
n.p.f.
tvad
d.s.a.
oṣadhi
n.p.f.
→ prāś (25.1) [acl:rel]
śarman
ac.s.n.
yam
3. pl., Pre. imp.
root
ābhṛ.
PPP, n.p.f.
yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ / (26.1) Par.?
tāvatīr viśvabheṣajīr ā bharāmi tvām abhi // (26.2) Par.?
puṣpavatīḥ prasūmatīḥ phalinīr aphalā uta / (27.1) Par.?
saṃmātara iva duhrām asmā ariṣṭatātaye // (27.2) Par.?
ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta / (28.1) Par.?
atho yamasya paḍvīśād viśvasmād devakilbiṣāt // (28.2) Par.?
Duration=0.15433096885681 secs.