Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ / (1.1) Par.?
yathā hanāma senā amitrāṇāṃ sahasraśaḥ // (1.2) Par.?
pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm / (2.1) Par.?
dhūmam agnim parādṛśyāmitrā hṛtsv ādadhatāṃ bhayam // (2.2) Par.?
amūn aśvattha niḥśṛṇīhi khādāmūn khadirājiram / (3.1) Par.?
tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ // (3.2) Par.?
paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ / (4.1) Par.?
kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ // (4.2) Par.?
antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ / (5.1) Par.?
tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat // (5.2) Par.?
bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ / (6.1) Par.?
tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaś canaiṣām // (6.2) Par.?
bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya / (7.1) Par.?
tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā // (7.2) Par.?
ayaṃ loko jālam āsīc chakrasya mahato mahān / (8.1) Par.?
tenāham indrajālenāmūṃs tamasābhidadhāmi sarvān // (8.2) Par.?
sedir ugrā vyṛddhir ārtiś cānapavācanā / (9.1) Par.?
śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān // (9.2) Par.?
mṛtyave 'mūn prayacchāmi mṛtyupāśair amī sitāḥ / (10.1) Par.?
mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā // (10.2) Par.?
nayatāmūn mṛtyudūtā yamadūtā apombhata / (11.1) Par.?
paraḥsahasrā hanyantāṃ tṛṇeḍhv enān matyaṃ bhavasya // (11.2) Par.?
sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā / (12.1) Par.?
rudrā ekaṃ vasava ekam ādityair eka udyataḥ // (12.2) Par.?
viśve devāḥ upariṣṭād ubjanto yantv ojasā / (13.1) Par.?
madhyena ghnanto yantu senām aṅgiraso mahīm // (13.2) Par.?
vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ / (14.1) Par.?
dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan // (14.2) Par.?
gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn / (15.1) Par.?
dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan // (15.2) Par.?
ima uptā mṛtyupāśā yān ākramya na mucyase / (16.1) Par.?
amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ // (16.2) Par.?
gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ / (17.1) Par.?
bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam // (17.2) Par.?
mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam / (18.1) Par.?
indraś cākṣujālābhyāṃ śarva senām amūṃ hatam // (18.2) Par.?
parājitāḥ pratrasatāmitrā nuttā dhāvata brahmaṇā / (19.1) Par.?
bṛhaspatipraṇuttānāṃ māmīṣāṃ moci kaścana // (19.2) Par.?
avapadyantām eṣām āyudhāni mā śakan pratidhām iṣum / (20.1) Par.?
athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi // (20.2) Par.?
saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ / (21.1) Par.?
mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum // (21.2) Par.?
diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ / (22.1) Par.?
dyāvāpṛthivī pakṣasī ṛtavo 'bhīśavo 'ntardeśāḥ kiṃkarā vāk parirathyam // (22.2) Par.?
saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham / (23.1) Par.?
indraḥ savyaṣṭhāś candramāḥ sārathiḥ // (23.2) Par.?
ito jayeto vijaya saṃjaya jaya svāhā / (24.1) Par.?
ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ / (24.2) Par.?
nīlalohitenāmūn abhyavatanomi // (24.3) Par.?
Duration=0.14698100090027 secs.