UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11252
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
grahokthaṃ vā etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā // (1)
Par.?
vāyavyaṃ śaṃsati tena vāyavya ukthavān // (2)
Par.?
aindravāyavaṃ śaṃsati tenaindravāyava ukthavān // (3) Par.?
maitrāvaruṇaṃ śaṃsati tena maitrāvaruṇa ukthavān // (4)
Par.?
āśvinaṃ śaṃsati tenāśvina ukthavān // (5)
Par.?
aindraṃ śaṃsati tena śukrāmanthinā ukthavantau // (6)
Par.?
vaiśvadevaṃ śaṃsati tenāgrayaṇa ukthavān // (7)
Par.?
sārasvataṃ śaṃsati // (8)
Par.?
na sārasvato graho 'sti // (9)
Par.?
vāk tu sarasvatī ye tu keca vācā grahā gṛhyante te 'sya sarve śastokthāḥ // (10)
Par.?
ukthino bhavanti ya evaṃ veda // (11)
Par.?
Duration=0.067187070846558 secs.