Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe / (1.1) Par.?
tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ // (1.2) Par.?
mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ / (2.1) Par.?
yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam // (2.2) Par.?
paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ / (3.1) Par.?
agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ // (3.2) Par.?
mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ / (4.1) Par.?
hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu // (4.2) Par.?
madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ / (5.1) Par.?
madhu
g.s.n.
kaśā
ac.s.f.
janay
3. pl., Impf.
root
deva.
n.p.m.
tad
g.s.f.
garbha
n.s.m.
bhū
3. sg., Impf.
root
viśva
comp.
∞ rūpa.
n.s.m.
taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe // (5.2) Par.?
tad
ac.s.m.
jan
PPP, ac.s.m.
taruṇa
ac.s.m.
pṛ
3. sg., Pre. ind.
root
mātṛ.
n.s.f.
tad
n.s.m.
jan
PPP, n.s.m.
viśva
ac.p.n.
bhuvana
ac.p.n.
vi
indecl.
cakṣ.
3. sg., Pre. ind.
root
kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ / (6.1) Par.?
brahmā sumedhāḥ so asmin madeta // (6.2) Par.?
sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau / (7.1) Par.?
ūrjaṃ duhāte anapasphurantau // (7.2) Par.?
hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam / (8.1) Par.?
trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ // (8.2) Par.?
yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ / (9.1) Par.?
te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ // (9.2) Par.?
stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi / (10.1) Par.?
agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ // (10.2) Par.?
yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ / (11.1) Par.?
evā me aśvinā varca ātmani dhriyatām // (11.2) Par.?
yathā somo dvitīye savana indrāgnyor bhavati priyaḥ / (12.1) Par.?
evā ma indrāgnī varca ātmani dhriyatām // (12.2) Par.?
yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ / (13.1) Par.?
evā ma ṛbhavo varca ātmani dhriyatām // (13.2) Par.?
madhu janiṣīya madhu vaṃsiṣīya / (14.1) Par.?
payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā // (14.2) Par.?
saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā / (15.1) Par.?
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ // (15.2) Par.?
yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi / (16.1) Par.?
evā me aśvinā varca ātmani dhriyatām // (16.2) Par.?
yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi / (17.1) Par.?
evā me aśvinā varcas tejo balam ojaś ca dhriyatām // (17.2) Par.?
yad giriṣu parvateṣu goṣv aśveṣu yan madhu / (18.1) Par.?
surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi // (18.2) Par.?
aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī / (19.1) Par.?
aśvin
v.d.m.
sāragha
i.s.n.
mad
ac.s.a.
madhu
i.s.n.
∞ añj
2. du., Pre. imp.
root
→ āvad (19.2) [advcl:fin]
śubh
g.s.f.
pati,
v.d.m.
yathā varcasvatīṃ vācam āvadāni janāṁ anu // (19.2) Par.?
yathā
indecl.
varcasvat
ac.s.f.
vāc
ac.s.f.
āvad
1. sg., Pre. imp.
← añj (19.1) [advcl]
jana
ac.p.m.
anu.
indecl.
stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi / (20.1) Par.?
stanayitnu
n.s.m.
root
tvad
g.s.a.
vāc
n.s.f.
prajāpati.
v.s.m.
vṛṣan
n.s.m.
śuṣma
ac.s.m.
kṣip
2. sg., Pre. ind.
root
bhūmi
l.s.f.
div.
l.s.m.
tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti // (20.2) Par.?
tad
ac.s.f.
paśu
n.p.m.
upa
indecl.
jīv
3. pl., Pre. ind.
root
sarva.
n.p.m.
tad
i.s.m.
∞ u
indecl.
tad
n.s.f.
∞ iṣ
ac.s.f.
ūrj
ac.s.f.
pṛ.
3. sg., Pre. ind.
root
pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ // (21.1) Par.?
daṇḍa.
n.s.m.
root
garbha.
n.s.m.
root
div
n.s.m.
kaśā.
n.s.f.
root
vidyut
n.s.f.
prakaśa.
n.s.m.
root
bindu.
n.s.m.
yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati / (22.1) Par.?
yad
n.s.m.
vai
indecl.
kaśā
g.s.f.
saptan
ac.s.n.
madhu
ac.p.n.
vid,
3. sg., Perf.
madhumat
n.s.m.
bhū
3. sg., Pre. ind.
root
brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam // (22.2) Par.?
madhumān bhavati madhumad asyāhāryaṃ bhavati / (23.1) Par.?
madhumato lokān jayati ya evaṃ veda // (23.2) Par.?
yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati / (24.1) Par.?
tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti / (24.2) Par.?
anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda // (24.3) Par.?
Duration=0.11498713493347 secs.