Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāma, against enemies, armies, weapons, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11399
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena / (1.1) Par.?
nīcaiḥ sapatnān mama padaya tvam abhiṣṭuto mahatā vīryeṇa // (1.2) Par.?
yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati / (2.1) Par.?
tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam // (2.2) Par.?
duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim / (3.1) Par.?
ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt // (3.2) Par.?
nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ / (4.1) Par.?
teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam // (4.2) Par.?
sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam / (5.1) Par.?
tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu // (5.2) Par.?
kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena / (6.1) Par.?
agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ // (6.2) Par.?
adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva / (7.1) Par.?
viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam // (7.2) Par.?
idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam / (8.1) Par.?
kṛṇvanto mahyam asapatnam eva // (8.2) Par.?
indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ / (9.1) Par.?
teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam // (9.2) Par.?
jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān / (10.1) Par.?
nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ // (10.2) Par.?
avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum / (11.1) Par.?
mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu // (11.2) Par.?
te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt / (12.1) Par.?
na sāyakapraṇuttānāṃ punar asti nivartanam // (12.2) Par.?
agnir yava indro yavaḥ somo yavaḥ / (13.1) Par.?
yavayāvāno devā yavayantv enam // (13.2) Par.?
asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām / (14.1) Par.?
uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān // (14.2) Par.?
cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān / (15.1) Par.?
udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān // (15.2) Par.?
yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam / (16.1) Par.?
tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu // (16.2) Par.?
yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya / (17.1) Par.?
tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram // (17.2) Par.?
yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe / (18.1) Par.?
tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram // (18.2) Par.?
kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ / (19.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (19.2) Par.?
yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ / (20.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (20.2) Par.?
yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ / (21.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (21.2) Par.?
yāvatīr bhṛṅgā jatvaḥ kurūravo yāvatīr vaghā vṛkṣasarpyo babhūvuḥ / (22.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (22.2) Par.?
jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo / (23.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (23.2) Par.?
na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ / (24.1) Par.?
tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi // (24.2) Par.?
yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇīṣe / (25.1) Par.?
tābhiṣ ṭvam asmāṁ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ // (25.2) Par.?
Duration=0.13520884513855 secs.