Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Architecture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upamitāṃ pratimitām atho parimitām uta / (1.1) Par.?
śālāyā viśvavārāyā naddhāni vi cṛtāmasi // (1.2) Par.?
yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ / (2.1) Par.?
bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat // (2.2) Par.?
ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān / (3.1) Par.?
parūṃṣi vidvāṁ chastevendreṇa vi cṛtāmasi // (3.2) Par.?
vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca / (4.1) Par.?
pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi // (4.2) Par.?
saṃdaṃśānāṃ paladānāṃ pariṣvañjalyasya ca / (5.1) Par.?
idaṃ mānasya patnyā naddhāni vi cṛtāmasi // (5.2) Par.?
yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam / (6.1) Par.?
pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava // (6.2) Par.?
havirdhānam agniśālaṃ patnīnāṃ sadanaṃ sadaḥ / (7.1) Par.?
sado devānām asi devi śāle // (7.2) Par.?
akṣum opaśaṃ vitataṃ sahasrākṣaṃ viṣūvati / (8.1) Par.?
avanaddham abhihitaṃ brahmaṇā vi cṛtāmasi // (8.2) Par.?
yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam / (9.1) Par.?
ubhau mānasya patni tau jīvatāṃ jaradaṣṭī // (9.2) Par.?
amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā / (10.1) Par.?
yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ // (10.2) Par.?
yas tvā śāle nimimāya saṃjabhāra vanaspatīn / (11.1) Par.?
prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ // (11.2) Par.?
namas tasmai namo dātre śālāpataye ca kṛṇmaḥ / (12.1) Par.?
namo 'gnaye pracarate puruṣāya ca te namaḥ // (12.2) Par.?
gobhyo aśvebhyo namo yacchālāyāṃ vijāyate / (13.1) Par.?
vijāvati prajāvati vi te pāśāṃś cṛtāmasi // (13.2) Par.?
agnim antaś chādayasi puruṣān paśubhiḥ saha / (14.1) Par.?
vijāvati prajāvati vi te pāśāṃś cṛtāmasi // (14.2) Par.?
antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām / (15.1) Par.?
yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ / (15.2) Par.?
tena śālāṃ prati gṛhṇāmi tasmai // (15.3) Par.?
ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā / (16.1) Par.?
viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ // (16.2) Par.?
tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī / (17.1) Par.?
mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī // (17.2) Par.?
iṭasya te vicṛtāmy apinaddham aporṇuvan / (18.1) Par.?
varuṇena samubjitāṃ mitraḥ prātar vy ubjatu // (18.2) Par.?
brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām / (19.1) Par.?
indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ // (19.2) Par.?
kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ / (20.1) Par.?
tatra marto vi jāyate yasmād viśvaṃ prajāyate // (20.2) Par.?
yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate / (21.1) Par.?
aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye // (21.2) Par.?
pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm / (22.1) Par.?
agnir hy antar āpaś ca ṛtasya prathamā dvāḥ // (22.2) Par.?
imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ / (23.1) Par.?
gṛhān upa pra sīdāmy amṛtena sahāgninā // (23.2) Par.?
mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava / (24.1) Par.?
vadhūm iva tvā śāle yatrakāmaṃ bharāmasi // (24.2) Par.?
prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (25.1) Par.?
dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (26.1) Par.?
pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (27.1) Par.?
udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (28.1) Par.?
dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (29.1) Par.?
ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (30.1) Par.?
diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ // (31.1) Par.?
Duration=0.10934996604919 secs.