Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11404
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat / (1.1) Par.?
bhadraṃ dātre yajamānāya śikṣan bārhaspatya usriyas tantum ātān // (1.2) Par.?
apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī / (2.1) Par.?
pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu // (2.2) Par.?
pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti / (3.1) Par.?
tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ // (3.2) Par.?
pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām / (4.1) Par.?
vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ // (4.2) Par.?
devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya / (5.1) Par.?
somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram // (5.2) Par.?
somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām / (6.1) Par.?
soma
i.s.m.
pṛ
PPP, ac.s.m.
kalaśa
ac.s.m.
bhṛ
2. sg., Pre. ind.
root
rūpa
g.p.n.
janitṛ
n.s.m.
paśu.
g.p.m.
śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ // (6.2) Par.?
ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ / (7.1) Par.?
indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ // (7.2) Par.?
indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut / (8.1) Par.?
bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ // (8.2) Par.?
daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ / (9.1) Par.?
sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti // (9.2) Par.?
bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ / (10.1) Par.?
antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām // (10.2) Par.?
ya indra iva deveṣu goṣv eti vivāvadat / (11.1) Par.?
tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā // (11.2) Par.?
pārśve āstām anumatyā bhagasyāstām anūvṛjau / (12.1) Par.?
aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti // (12.2) Par.?
bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ / (13.1) Par.?
pucchaṃ vātasya devasya tena dhūnoty oṣadhīḥ // (13.2) Par.?
gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan / (14.1) Par.?
utthātur abruvan pada ṛṣabhaṃ yad akalpayan // (14.2) Par.?
kroḍa āsīj jāmiśaṃsasya somasya kalaśo dhṛtaḥ / (15.1) Par.?
devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan // (15.2) Par.?
te kuṣṭhikāḥ saramāyai kūrmebhyo adadhuḥ śaphān / (16.1) Par.?
ūbadhyam asya kīṭebhyaḥ śvavartebhyo adhārayan // (16.2) Par.?
śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā / (17.1) Par.?
śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ // (17.2) Par.?
śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ / (18.1) Par.?
jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti // (18.2) Par.?
brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ / (19.1) Par.?
puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate // (19.2) Par.?
gāvaḥ santu prajāḥ santv atho astu tanūbalam / (20.1) Par.?
tat sarvam anu manyantāṃ devā ṛṣabhadāyine // (20.2) Par.?
ayaṃ pipāna indra id rayiṃ dadhātu cetanīm / (21.1) Par.?
ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ // (21.2) Par.?
piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan / (22.1) Par.?
āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām // (22.2) Par.?
upehopaparcanāsmin goṣṭha upa pṛñca naḥ / (23.1) Par.?
upa ṛṣabhasya yad reta upendra tava vīryam // (23.2) Par.?
etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu / (24.1) Par.?
mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam // (24.2) Par.?
Duration=0.23733496665955 secs.