Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan / (1.1) Par.?
tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam // (1.2) Par.?
indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim / (2.1) Par.?
ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ // (2.2) Par.?
pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan / (3.1) Par.?
tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam // (3.2) Par.?
anuchya śyāmena tvacam etāṃ viśastar yathāparv asinā mābhi maṃsthāḥ / (4.1) Par.?
mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam // (4.2) Par.?
ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam / (5.1) Par.?
paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ // (5.2) Par.?
ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam / (6.1) Par.?
agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam // (6.2) Par.?
ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ / (7.1) Par.?
ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ // (7.2) Par.?
pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi / (8.1) Par.?
ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva // (8.2) Par.?
ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ / (9.1) Par.?
pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti // (9.2) Par.?
ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti / (10.1) Par.?
pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā // (10.2) Par.?
etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti / (11.1) Par.?
ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ // (11.2) Par.?
ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti / (12.1) Par.?
sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu // (12.2) Par.?
ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit / (13.1) Par.?
iṣṭaṃ pūrtam abhipūrtaṃ vaṣaṭkṛtaṃ tad devā ṛtuśaḥ kalpayantu // (13.2) Par.?
amotaṃ vāso dadyāddhiraṇyam api dakṣiṇām / (14.1) Par.?
tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ // (14.2) Par.?
etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ / (15.1) Par.?
stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau // (15.2) Par.?
ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan / (16.1) Par.?
taṃ lokaṃ puṇyaṃ pra jñeṣam // (16.2) Par.?
yenā sahasraṃ vahasi yenāgne sarvavedasam / (17.1) Par.?
tenemaṃ yajñaṃ no vaha svar deveṣu gantave // (17.2) Par.?
ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ / (18.1) Par.?
tena lokānt sūryavato jayema // (18.2) Par.?
yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya / (19.1) Par.?
sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām // (19.2) Par.?
ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham / (20.1) Par.?
antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī // (20.2) Par.?
satyaṃ cartaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ / (21.1) Par.?
eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ // (21.2) Par.?
aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe / (22.1) Par.?
yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti // (22.2) Par.?
nāsyāsthīni bhindyān na majjño nir dhayet / (23.1) Par.?
sarvam enaṃ samādāyedamidaṃ pra veśayet // (23.2) Par.?
idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati / (24.1) Par.?
iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti // (24.2) Par.?
pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti / (25.1) Par.?
yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti // (25.2) Par.?
pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti / (26.1) Par.?
svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti // (26.2) Par.?
yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param / (27.1) Par.?
pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ // (27.2) Par.?
samānaloko bhavati punarbhuvāparaḥ patiḥ / (28.1) Par.?
yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti // (28.2) Par.?
anupūrvavatsāṃ dhenum anaḍvāham upabarhaṇam / (29.1) Par.?
vāso hiraṇyaṃ dattvā te yanti divam uttamām // (29.2) Par.?
ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham / (30.1) Par.?
jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye // (30.2) Par.?
yo vai naidāghaṃ nāmartuṃ veda / (31.1) Par.?
eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ / (31.2) Par.?
nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā // (31.3) Par.?
yo vai kurvantaṃ nāmartuṃ veda / (32.1) Par.?
kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte / (32.2) Par.?
eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ // (32.3) Par.?
yo vai saṃyantaṃ nāmartuṃ veda / (33.1) Par.?
saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte / (33.2) Par.?
eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ // (33.3) Par.?
yo vai pinvantaṃ nāmartum veda / (34.1) Par.?
pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte / (34.2) Par.?
eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ // (34.3) Par.?
yo vā udyantaṃ nāmartuṃ veda / (35.1) Par.?
udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte / (35.2) Par.?
eṣa vā udyan nāmartur yad ajaḥ pañcaudanaḥ // (35.3) Par.?
yo vā abhibhuvaṃ nāmartuṃ veda / (36.1) Par.?
abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte / (36.2) Par.?
eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ / (36.3) Par.?
ajaṃ ca pacata pañca caudanān / (36.4) Par.?
sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhṇantu ta etam // (36.5) Par.?
tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi // (37.1) Par.?
Duration=0.15925097465515 secs.