Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam // (1.1) Par.?
sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam iddhaviḥ // (2.1) Par.?
yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate // (3.1) Par.?
yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati // (4.1) Par.?
yā eva yajña āpaḥ praṇīyante tā eva tāḥ // (5.1) Par.?
yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ // (6.1) Par.?
yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti // (7.1) Par.?
yad upastṛṇanti barhir eva tat // (8.1) Par.?
yad upariśayanam āharanti svargam eva tena lokam ava runddhe // (9.1) Par.?
yat kaśipūpabarhaṇam āharanti paridhaya eva te // (10.1) Par.?
yad āñjanābhyañjanam āharanty ājyam eva tat // (11.1) Par.?
yat purā pariveṣāt svādam āharanti puroḍāśāv eva tau // (12.1) Par.?
yad aśanakṛtaṃ hvayanti haviṣkṛtam eva taddhvayanti // (13.1) Par.?
ye vrīhayo yavā nirupyante 'ṃśava eva te // (14.1) Par.?
yāny ulūkhalamusalāni grāvāṇa eva te // (15.1) Par.?
śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ // (16.1) Par.?
srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam // (17.1) Par.?
yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti // (18.1) Par.?
yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute // (19.1) Par.?
upa harati havīṃṣy ā sādayati // (20.1) Par.?
teṣām āsannānām atithir ātman juhoti // (21.1) Par.?
srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa // (22.1) Par.?
ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ // (23.1) Par.?
sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya // (24.1) Par.?
sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti // (25.1) Par.?
sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti // (26.1) Par.?
sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati // (27.1) Par.?
prājāpatyo vā etasya yajño vitato ya upaharati // (28.1) Par.?
prajāpater vā eṣa vikramān anuvikramate ya upaharati // (29.1) Par.?
yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ // (30.1) Par.?
Paryāya III
iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (31.1) Par.?
payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (32.1) Par.?
ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (33.1) Par.?
prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (34.1) Par.?
kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (35.1) Par.?
śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti // (36.1) Par.?
eṣa vā atithir yacchrotriyas tasmāt pūrvo nāśnīyāt // (37.1) Par.?
aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam // (38.1) Par.?
etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt // (39.1) Par.?
sa ya evaṃ vidvān kṣīram upasicyopaharati / (40.1) Par.?
yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe // (40.2) Par.?
sa ya evaṃ vidvānt sarpir upasicyopaharati / (41.1) Par.?
yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe // (41.2) Par.?
sa ya evaṃ vidvān madhūpasicyopaharati / (42.1) Par.?
yāvat sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe // (42.2) Par.?
sa ya evaṃ vidvān māṃsam upasicyopaharati / (43.1) Par.?
yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe // (43.2) Par.?
sa ya evaṃ vidvān udakam upasicyopaharati / (44.1) Par.?
prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati // (44.2) Par.?
Paryāya V
tasmā uṣā hiṅ kṛṇoti savitā pra stauti / (45.1) Par.?
bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam / (45.2) Par.?
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda // (45.3) Par.?
tasmā udyant sūryo hiṅ kṛṇoti saṃgavaḥ pra stauti / (46.1) Par.?
madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam / (46.2) Par.?
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda // (46.3) Par.?
tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti / (47.1) Par.?
vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam / (47.2) Par.?
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda // (47.3) Par.?
atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati / (48.1) Par.?
upa harati prati haraty ucchiṣṭaṃ nidhanam / (48.2) Par.?
nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda // (48.3) Par.?
Paryāya VI
yat kṣattāraṃ hvayaty ā śrāvayaty eva tat // (49.1) Par.?
yat pratiśṛṇoti pratyāśrāvayaty eva tat // (50.1) Par.?
yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te // (51.1) Par.?
teṣāṃ na kaścanāhotā // (52.1) Par.?
yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti // (53.1) Par.?
yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat // (54.1) Par.?
sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam // (55.1) Par.?
sa upahūto 'ntarikṣe bhakṣayaty upahūtas tasmin yad divi viśvarūpam // (56.1) Par.?
sa upahūto divi bhakṣayaty upahūtas tasmin yad divi viśvarūpam // (57.1) Par.?
sa upahūto deveṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam // (58.1) Par.?
sa upahūto lokeṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam // (59.1) Par.?
sa upahūta upahūtaḥ // (60.1) Par.?
āpnotīmaṃ lokam āpnoty amum // (61.1) Par.?
jyotiṣmato lokān jayati ya evaṃ veda // (62.1) Par.?
Duration=0.17285799980164 secs.