Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam // (1) Par.?
somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ // (2) Par.?
vidyuj jihvā maruto dantā revatīr grīvāḥ kṛttikā skandhā gharmo vahaḥ // (3) Par.?
viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ // (4) Par.?
śyenaḥ kroḍo 'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ // (5) Par.?
devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ // (6) Par.?
mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū // (7) Par.?
indrāṇī bhasad vāyuḥ pucchaṃ pavamāno bālāḥ // (8) Par.?
brahma ca kṣatraṃ ca śroṇī balam ūrū // (9) Par.?
dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ // (10) Par.?
ceto hṛdayaṃ yakṛn medhā vrataṃ purītat // (11) Par.?
kṣut kukṣir irā vaniṣṭhuḥ parvatāḥ plāśayaḥ // (12) Par.?
krodho vṛkkau manyur āṇḍau prajā śepaḥ // (13) Par.?
nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ // (14) Par.?
viśvavyacās carmauṣadhayo lomāni nakṣatrāṇi rūpam // (15) Par.?
devajanā gudā manuṣyā āntrāṇy atrā udaram // (16) Par.?
rakṣāṃsi lohitam itarajanā ūbadhyam // (17) Par.?
abhraṃ pīvo majjā nidhanam // (18) Par.?
agnir āsīna utthito 'śvinā // (19) Par.?
indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ // (20) Par.?
pratyaṅ tiṣṭhan dhātodaṅ tiṣṭhant savitā // (21) Par.?
tṛṇāni prāptaḥ somo rājā // (22) Par.?
mitra īkṣamāṇa āvṛtta ānandaḥ // (23) Par.?
yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam // (24) Par.?
etad vai viśvarūpaṃ sarvarūpaṃ gorūpam // (25) Par.?
upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda // (26) Par.?
Duration=0.085873126983643 secs.