Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata / (1.1) Par.?
yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānaśuḥ // (1.2) Par.?
gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam / (2.1) Par.?
vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ // (2.2) Par.?
jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat / (3.1) Par.?
gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā // (3.2) Par.?
upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām / (4.1) Par.?
śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat // (4.2) Par.?
hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt / (5.1) Par.?
duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya // (5.2) Par.?
gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u / (6.1) Par.?
sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ // (6.2) Par.?
ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā / (7.1) Par.?
sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata // (7.2) Par.?
anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām / (8.1) Par.?
jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ // (8.2) Par.?
vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra / (9.1) Par.?
devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna // (9.2) Par.?
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt / (10.1) Par.?
sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa // (10.2) Par.?
apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam / (11.1) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ // (11.2) Par.?
dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam / (12.1) Par.?
uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt // (12.2) Par.?
pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ / (13.1) Par.?
pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma // (13.2) Par.?
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ / (14.1) Par.?
ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma // (14.2) Par.?
na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi / (15.1) Par.?
yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ // (15.2) Par.?
apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ / (16.1) Par.?
tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam // (16.2) Par.?
saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi / (17.1) Par.?
te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ // (17.2) Par.?
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ / (18.1) Par.?
yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate // (18.2) Par.?
ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakᄆpur viśvam ejat / (19.1) Par.?
tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ // (19.2) Par.?
sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma / (20.1) Par.?
addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī // (20.2) Par.?
gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī / (21.1) Par.?
aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti // (21.2) Par.?
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti / (22.1) Par.?
taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ // (22.2) Par.?
apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa / (23.1) Par.?
garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti // (23.2) Par.?
virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ / (24.1) Par.?
virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu // (24.2) Par.?
śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa / (25.1) Par.?
ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan // (25.2) Par.?
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām / (26.1) Par.?
viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam // (26.2) Par.?
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ / (27.1) Par.?
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti // (27.2) Par.?
indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān / (28.1) Par.?
ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ // (28.2) Par.?
Duration=0.093611001968384 secs.