Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), anatomy, human body

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau / (1.1) Par.?
kenāṅgulīḥ peśanīḥ kena khāni kenocchlakhau madhyataḥ kaḥ pratiṣṭhām // (1.2) Par.?
kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya / (2.1) Par.?
jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa // (2.2) Par.?
catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham / (3.1) Par.?
śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva // (3.2) Par.?
kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya / (4.1) Par.?
kati stanau vy adadhuḥ kaḥ kaphauḍau kati skandhān kati pṛṣṭīr acinvan // (4.2) Par.?
ko asya bāhū sam abharad vīryaṃ karavād iti / (5.1) Par.?
aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau // (5.2) Par.?
kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham / (6.1) Par.?
yeṣāṃ purutrā vijayasya mahmani catuṣpādo dvipado yanti yāmam // (6.2) Par.?
hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam / (7.1) Par.?
sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa // (7.2) Par.?
mastiṣkam asya yatamo lalāṭaṃ kakāṭikāṃ prathamo yaḥ kapālam / (8.1) Par.?
citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ // (8.2) Par.?
priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ / (9.1) Par.?
ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ // (9.2) Par.?
ārtir avartir nirṛtiḥ kuto nu puruṣe 'matiḥ / (10.1) Par.?
rāddhiḥ samṛddhir avyṛddhir matir uditayaḥ kutaḥ // (10.2) Par.?
ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ / (11.1) Par.?
tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ // (11.2) Par.?
ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca / (12.1) Par.?
gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe // (12.2) Par.?
ko asmin prāṇaṃ avayat ko apānaṃ vyānam u / (13.1) Par.?
samānam asmin ko devo 'dhi śiśrāya puruṣe // (13.2) Par.?
ko asmin yajñam adadhād eko devo 'dhi puruṣe / (14.1) Par.?
ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam // (14.2) Par.?
ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat / (15.1) Par.?
balaṃ ko asmai prāyacchat ko asyākalpayaj javam // (15.2) Par.?
kenāpo anv atanuta kenāhar akarod ruce / (16.1) Par.?
uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade // (16.2) Par.?
ko asmin reto ny adadhāt tantur ā tāyatām iti / (17.1) Par.?
medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau // (17.2) Par.?
kenemāṃ bhūmim aurṇot kena pary abhavad divam / (18.1) Par.?
kenābhi mahnā parvatān kena karmāṇi puruṣaḥ // (18.2) Par.?
kena parjanyam anv eti kena somaṃ vicakṣaṇam / (19.1) Par.?
ka
i.s.n.
parjanya
ac.s.m.
anu
indecl.
i
3. sg., Pre. ind.
root
ka
i.s.n.
soma
ac.s.m.
kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ // (19.2) Par.?
kena śrotriyam āpnoti kenemaṃ parameṣṭhinam / (20.1) Par.?
kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame // (20.2) Par.?
brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam / (21.1) Par.?
brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame // (21.2) Par.?
kena devāṁ anu kṣiyati kena daivajanīr viśaḥ / (22.1) Par.?
kenedam anyan nakṣatraṃ kena sat kṣatram ucyate // (22.2) Par.?
brahma devāṁ anu kṣiyati brahma daivajanīr viśaḥ / (23.1) Par.?
brahmedam anyan nakṣatraṃ brahma sat kṣatram ucyate // (23.2) Par.?
keneyaṃ bhūmir vihitā kena dyaur uttarā hitā / (24.1) Par.?
kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam // (24.2) Par.?
brahmaṇā bhūmir vihitā brahma dyaur uttarā hitā / (25.1) Par.?
brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam // (25.2) Par.?
mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat / (26.1) Par.?
mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ // (26.2) Par.?
tad vā atharvaṇaḥ śiro devakośaḥ samubjitaḥ / (27.1) Par.?
tat prāṇo abhi rakṣati śiro annam atho manaḥ // (27.2) Par.?
ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ / (28.1) Par.?
puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate // (28.2) Par.?
yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram / (29.1) Par.?
tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ // (29.2) Par.?
na vai tam cakṣur jahāti na prāṇo jarasaḥ purā / (30.1) Par.?
puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate // (30.2) Par.?
aṣṭācakrā navadvārā devānāṃ pūr ayodhyā / (31.1) Par.?
tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ // (31.2) Par.?
tasmin hiraṇyaye kośe tryare tripratiṣṭhite / (32.1) Par.?
tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ // (32.2) Par.?
prabhrājamānāṃ hariṇīṃ yaśasā saṃparīvṛtām / (33.1) Par.?
puraṃ hiraṇyayīṃ brahmā viveśāparājitām // (33.2) Par.?
Duration=0.11989307403564 secs.