Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): amulets

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ me varaṇo maṇiḥ sapatnakṣayaṇo vṛṣā / (1.1) Par.?
tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ // (1.2) Par.?
praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt / (2.1) Par.?
avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ // (2.2) Par.?
ayaṃ maṇir varaṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ / (3.1) Par.?
sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti // (3.2) Par.?
ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt / (4.1) Par.?
ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate // (4.2) Par.?
varaṇo vārayātā ayaṃ devo vanaspatiḥ / (5.1) Par.?
yakṣmo yo asminn āviṣṭas tam u devā avīvaran // (5.2) Par.?
svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām / (6.1) Par.?
parikṣavācchakuneḥ pāpavādād ayaṃ maṇir varaṇo vārayiṣyate // (6.2) Par.?
arātyās tvā nirṛtyā abhicārād atho bhayāt / (7.1) Par.?
mṛtyor ojīyaso vadhād varaṇo vārayiṣyate // (7.2) Par.?
yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam / (8.1) Par.?
tato no vārayiṣyate 'yaṃ devo vanaspatiḥ // (8.2) Par.?
varaṇena pravyathitā bhrātṛvyā me sabandhavaḥ / (9.1) Par.?
asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ // (9.2) Par.?
ariṣṭo 'ham ariṣṭagur āyuṣmānt sarvapūruṣaḥ / (10.1) Par.?
tam māyaṃ varaṇo maṇiḥ pari pātu diśo diśaḥ // (10.2) Par.?
ayaṃ me varaṇa urasi rājā devo vanaspatiḥ / (11.1) Par.?
sa me śatrūn vi bādhatām indro dasyūn ivāsurān // (11.2) Par.?
imaṃ bibharmi varaṇam āyuṣmāṁ chataśāradaḥ / (12.1) Par.?
sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat // (12.2) Par.?
yathā vāto vanaspatīn vṛkṣān bhanakty ojasā / (13.1) Par.?
evā sapatnān me bhaṅgdhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu // (13.2) Par.?
yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn / (14.1) Par.?
evā sapatnān me psāhi pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu // (14.2) Par.?
yathā vātena prakṣīṇā vṛkṣāḥ śere nyarpitāḥ / (15.1) Par.?
evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya / (15.2) Par.?
pūrvān jātāṁ utāparān varaṇas tvābhi rakṣatu // (15.3) Par.?
tāṃs tvaṃ pra chinddhi varaṇa purā diṣṭāt purāyuṣaḥ / (16.1) Par.?
ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ // (16.2) Par.?
yathā sūryo atibhāti yathāsmin teja āhitam / (17.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (17.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (17.3) Par.?
yathā yaśaś candramasy āditye ca nṛcakṣasi / (18.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (18.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (18.3) Par.?
yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi / (19.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (19.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (19.3) Par.?
yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe / (20.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (20.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (20.3) Par.?
yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ / (21.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (21.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (21.3) Par.?
yathā yaśo 'gnihotre vaṣaṭkāre yathā yaśaḥ / (22.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (22.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (22.3) Par.?
yathā yaśo yajamāne yathāsmin yajña āhitam / (23.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (23.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (23.3) Par.?
yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini / (24.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (24.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (24.3) Par.?
yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam / (25.1) Par.?
evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu / (25.2) Par.?
tejasā mā sam ukṣatu yaśasā sam anaktu mā // (25.3) Par.?
Duration=0.11411809921265 secs.