UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11824
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam // (1)
Par.?
indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ // (2)
Par.?
imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam // (3)
Par.?
tā ūrdhvāḥ sīmno 'bhyasṛjata yad ūrdhvāḥ sīmno 'bhyasṛjata tat simā abhavaṃs tat simānāṃ simātvam // (4)
Par.?
svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam // (5)
Par.?
yad vāvāneti dhāyyācyutā // (6)
Par.?
abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena // (7)
Par.?
mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam // (8) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (9)
Par.?
Duration=0.034757137298584 secs.