Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (1.1) Par.?
jiṣṇave yogāya brahmayogair vo yunajmi // (1.2) Par.?
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (2.1) Par.?
jiṣṇave yogāya kṣatrayogair vo yunajmi // (2.2) Par.?
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (3.1) Par.?
jiṣṇave yogāyendrayogair vo yunajmi // (3.2) Par.?
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (4.1) Par.?
jiṣṇave yogāya somayogair vo yunajmi // (4.2) Par.?
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (5.1) Par.?
jiṣṇave yogāyāpsuyogair vo yunajmi // (5.2) Par.?
indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha / (6.1) Par.?
jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha // (6.2) Par.?
agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (7.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (7.2) Par.?
indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (8.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (8.2) Par.?
somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (9.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (9.2) Par.?
varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (10.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (10.2) Par.?
mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (11.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (11.2) Par.?
yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta / (12.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (12.2) Par.?
pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (13.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (13.2) Par.?
devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta / (14.1) Par.?
prajāpater vo dhāmnāsmai lokāya sādaye // (14.2) Par.?
yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ / (15.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (15.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (15.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (15.4) Par.?
yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ / (16.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (16.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (16.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (16.4) Par.?
yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ / (17.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (17.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (17.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (17.4) Par.?
yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ / (18.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (18.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (18.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (18.4) Par.?
yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ / (19.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (19.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (19.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (19.4) Par.?
yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ / (20.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (20.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (20.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (20.4) Par.?
yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ / (21.1) Par.?
idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi / (21.2) Par.?
tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (21.3) Par.?
taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā // (21.4) Par.?
yad arvācīnaṃ traihāyaṇād anṛtaṃ kiṃcodima / (22.1) Par.?
āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ // (22.2) Par.?
samudraṃ vaḥ pra hiṇomi svāṃ yonim apītana / (23.1) Par.?
ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃcanāmamat // (23.2) Par.?
ariprā āpo apa ripram asmat / (24.1) Par.?
prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu // (24.2) Par.?
viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ / (25.1) Par.?
pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (25.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (25.3) Par.?
viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ / (26.1) Par.?
antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (26.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (26.3) Par.?
viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ / (27.1) Par.?
divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (27.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (27.3) Par.?
viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ / (28.1) Par.?
diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (28.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (28.3) Par.?
viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ / (29.1) Par.?
āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (29.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (29.3) Par.?
viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ / (30.1) Par.?
ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (30.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (30.3) Par.?
viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ / (31.1) Par.?
yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (31.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (31.3) Par.?
viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ / (32.1) Par.?
oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (32.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (32.3) Par.?
viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ / (33.1) Par.?
apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (33.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (33.3) Par.?
viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ / (34.1) Par.?
kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (34.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (34.3) Par.?
viṣṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ / (35.1) Par.?
prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ / (35.2) Par.?
sa mā jīvīt taṃ prāṇo jahātu // (35.3) Par.?
jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ / (36.1) Par.?
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi // (36.2) Par.?
sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam / (37.1) Par.?
sūrya
g.s.m.
∞ āvṛt
ac.s.f.
anvāvṛt
1. sg., Pre. ind.
root
anu
indecl.
āvṛt.
ac.s.f.
sā me draviṇaṃ yacchatu sā me brāhmaṇavarcasam // (37.2) Par.?
tad
n.s.f.
mad
d.s.a.
draviṇa
ac.s.n.
yam,
3. sg., Pre. imp.
root
tad
n.s.f.
mad
d.s.a.
∞ varcasa.
ac.s.n.
diśo jyotiṣmatīr abhyāvarte / (38.1) Par.?
diś
ac.p.f.
abhyāvṛt.
1. sg., Pre. ind.
root
tā me draviṇaṃ yacchantu tā me brāhmaṇavarcasam // (38.2) Par.?
tad
n.p.f.
mad
d.s.a.
draviṇa
ac.s.n.
yam
3. pl., Pre. imp.
root
tad
n.p.f.
mad
d.s.a.
∞ varcasa.
ac.s.n.
saptaṛṣīn abhyāvarte / (39.1) Par.?
te me draviṇaṃ yacchantu te me brāhmaṇavarcasam // (39.2) Par.?
brahmābhyāvarte / (40.1) Par.?
tan me draviṇaṃ yacchatu tan me brāhmaṇavarcasam // (40.2) Par.?
brāhmaṇāṁ abhyāvarte / (41.1) Par.?
te me draviṇaṃ yacchantu te me brāhmaṇavarcasam // (41.2) Par.?
yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai / (42.1) Par.?
vyātte parameṣṭhino brahmaṇāpīpadāma tam // (42.2) Par.?
vaiśvānarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi / (43.1) Par.?
iyaṃ taṃ psātv āhutiḥ samid devī sahīyasī // (43.2) Par.?
rājño varuṇasya bandho 'si / (44.1) Par.?
so 'mum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna // (44.2) Par.?
yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu / (45.1) Par.?
tasya nas tvaṃ bhuvas pate samprayaccha prajāpate // (45.2) Par.?
apo divyā acāyiṣaṃ rasena sam apṛkṣmahi / (46.1) Par.?
payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā // (46.2) Par.?
saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā / (47.1) Par.?
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ // (47.2) Par.?
yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ / (48.1) Par.?
manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān // (48.2) Par.?
parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi / (49.1) Par.?
parārciṣā mūradevāṁ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi // (49.2) Par.?
apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān / (50.1) Par.?
so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve // (50.2) Par.?
Duration=0.29760193824768 secs.