UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11939
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaudumbarīṃ samanvārabhante // (1)
Par.?
iṣam ūrjam anvārabha iti // (2)
Par.?
ūrg vā annādyam udumbaraḥ // (3) Par.?
yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate // (4)
Par.?
tad yad audumbarīm samanvārabhanta iṣam eva tad ūrjam annādyaṃ samanvārabhante // (5)
Par.?
vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti // (6)
Par.?
ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti // (7)
Par.?
na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ // (8)
Par.?
na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ // (9)
Par.?
samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti // (10)
Par.?
atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti // (11)
Par.?
āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti // (12)
Par.?
yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante // (13)
Par.?
prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti // (14)
Par.?
prajāpatim evonātiriktāny abhyatyarjanti ya evaṃ vidvāṃsa etena vācaṃ visṛjante // (15)
Par.?
tasmād evaṃ vidvāṃsa etenaiva vācaṃ visṛjeran // (16)
Par.?
Duration=0.036243915557861 secs.