Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): amulets

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arātīyor bhrātṛvyasya durhārdo dviṣataḥ śiraḥ / (1.1) Par.?
api vṛścāmy ojasā // (1.2) Par.?
varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati / (2.1) Par.?
pūrṇo manthena māgamad rasena saha varcasā // (2.2) Par.?
yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā / (3.1) Par.?
āpas tvā tasmāj jīvalāḥ punantu śucayaḥ śucim // (3.2) Par.?
hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat / (4.1) Par.?
gṛhe vasatu no 'tithiḥ // (4.2) Par.?
tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe / (5.1) Par.?
sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya // (5.2) Par.?
yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase / (6.1) Par.?
tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (6.2) Par.?
yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase / (7.1) Par.?
tam indraḥ praty amuñcataujase vīryāya kam / (7.2) Par.?
so asmai balam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (7.3) Par.?
yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase / (8.1) Par.?
taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase / (8.2) Par.?
so asmai varca id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvam dviṣato jahi // (8.3) Par.?
yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase / (9.1) Par.?
taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ / (9.2) Par.?
so asmai bhūtim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (9.3) Par.?
yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase / (10.1) Par.?
tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ / (10.2) Par.?
so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (10.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (11.1) Par.?
so asmai vājinam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (11.2) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (12.1) Par.?
tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ / (12.2) Par.?
sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (12.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (13.1) Par.?
tam bibhrat savitā maṇiṃ tenedam ajayat svaḥ / (13.2) Par.?
so asmai sūnṛtāṃ duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (13.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (14.1) Par.?
tam āpo bibhratīr maṇiṃ sadā dhāvanty akṣitāḥ / (14.2) Par.?
sa ābhyo 'mṛtam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (14.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (15.1) Par.?
tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam / (15.2) Par.?
so asmai satyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (15.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (16.1) Par.?
taṃ devā bibhrato maṇiṃ sarvāṃllokān yudhājayan / (16.2) Par.?
sa ebhyo jitim id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (16.3) Par.?
yam abadhnād bṛhaspatir vātāya maṇim āśave / (17.1) Par.?
tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam / (17.2) Par.?
sa ābhyo viśvam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi // (17.3) Par.?
ṛtavas tam abadhnatārtavās tam abadhnata / (18.1) Par.?
saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati // (18.2) Par.?
antardeśā abadhnata pradiśas tam abadhnata / (19.1) Par.?
prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ // (19.2) Par.?
atharvāṇo abadhnatātharvaṇā abadhnata / (20.1) Par.?
tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi // (20.2) Par.?
taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat / (21.1) Par.?
tena tvaṃ dviṣato jahi // (21.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (22.1) Par.?
sa māyaṃ maṇir āgamad rasena saha varcasā // (22.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (23.1) Par.?
sa māyaṃ maṇir āgamat saha gobhir ajāvibhir annena prajayā saha // (23.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (24.1) Par.?
sa māyaṃ maṇir āgamat saha vrīhiyavābhyāṃ mahasā bhūtyā saha // (24.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (25.1) Par.?
sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha // (25.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (26.1) Par.?
sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha // (26.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (27.1) Par.?
sa māyaṃ maṇir āgamat tejasā tviṣyā saha yaśasā kīrtyā saha // (27.2) Par.?
yam abadhnād bṛhaspatir devebhyo asurakṣitim / (28.1) Par.?
sa māyaṃ maṇir āgamat sarvābhir bhūtibhiḥ saha // (28.2) Par.?
tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye / (29.1) Par.?
abhibhuṃ kṣatravardhanaṃ sapatnadambhanaṃ maṇim // (29.2) Par.?
brahmaṇā tejasā saha prati muñcāmi me śivam / (30.1) Par.?
asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ // (30.2) Par.?
uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ / (31.1) Par.?
yasya lokā ime trayaḥ payo dugdham upāsate / (31.2) Par.?
sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ // (31.3) Par.?
yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā / (32.1) Par.?
sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ // (32.2) Par.?
yathā bījam urvarāyāṃ kṛṣṭe phālena rohati / (33.1) Par.?
evā mayi prajā paśavo 'nnamannaṃ vi rohatu // (33.2) Par.?
yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam / (34.1) Par.?
taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt // (34.2) Par.?
etam idhmaṃ samāhitaṃ juṣāṇo agne prati harya homaiḥ / (35.1) Par.?
tasmin videma sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā // (35.2) Par.?
Duration=0.13272404670715 secs.