Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasminnaṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam / (1.1) Par.?
kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam // (1.2) Par.?
kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā / (2.1) Par.?
kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam // (2.2) Par.?
kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam / (3.1) Par.?
kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ // (3.2) Par.?
kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā / (4.1) Par.?
yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (4.2) Par.?
kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ / (5.1) Par.?
yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (5.2) Par.?
kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne / (6.1) Par.?
yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (6.2) Par.?
yasmint stabdhvā prajāpatir lokānt sarvāṁ adhārayat / (7.1) Par.?
skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (7.2) Par.?
yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam / (8.1) Par.?
kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva // (8.2) Par.?
kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya / (9.1) Par.?
ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra // (9.2) Par.?
yatra lokāṃś ca kośāṃś cāpo brahma janā viduḥ / (10.1) Par.?
asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (10.2) Par.?
yatra tapaḥ parākramya vrataṃ dhārayaty uttaram / (11.1) Par.?
ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (11.2) Par.?
yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā / (12.1) Par.?
yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (12.2) Par.?
yasya trayastriṃśad devā aṅge sarve samāhitāḥ / (13.1) Par.?
skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (13.2) Par.?
yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī / (14.1) Par.?
ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (14.2) Par.?
yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite / (15.1) Par.?
samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (15.2) Par.?
yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ / (16.1) Par.?
yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (16.2) Par.?
ye puruṣe brahma vidus te viduḥ parameṣṭhinam / (17.1) Par.?
yo veda parameṣṭhinaṃ yaś ca veda prajāpatim / (17.2) Par.?
jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ // (17.3) Par.?
yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan / (18.1) Par.?
aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (18.2) Par.?
yasya brahma mukham āhur jihvāṃ madhukaśām uta / (19.1) Par.?
virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (19.2) Par.?
yasmād ṛco apātakṣan yajur yasmād apākaṣan / (20.1) Par.?
sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (20.2) Par.?
asacchākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ / (21.1) Par.?
uto san manyante 'vare ye te śākhām upāsate // (21.2) Par.?
yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ / (22.1) Par.?
bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (22.2) Par.?
yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā / (23.1) Par.?
nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha // (23.2) Par.?
yatra devā brahmavido brahma jyeṣṭham upāsate / (24.1) Par.?
yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt // (24.2) Par.?
bṛhanto nāma te devā ye 'sataḥ pari jajñire / (25.1) Par.?
ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ // (25.2) Par.?
yatra skambhaḥ prajanayan purāṇaṃ vyavartayat / (26.1) Par.?
ekaṃ tad aṅgaṃ skambhasya purāṇam anusaṃviduḥ // (26.2) Par.?
yasya trayastriṃśad devā aṅge gātrā vibhejire / (27.1) Par.?
tān vai trayastriṃśad devān eke brahmavido viduḥ // (27.2) Par.?
hiraṇyagarbham paramam anatyudyaṃ janā viduḥ / (28.1) Par.?
skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā // (28.2) Par.?
skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam / (29.1) Par.?
skambha tvā veda pratyakṣam indre sarvaṃ samāhitam // (29.2) Par.?
indre lokā indre tapa indre 'dhy ṛtam āhitam / (30.1) Par.?
indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam // (30.2) Par.?
nāma nāmnā johavīti purā sūryāt puroṣasaḥ / (31.1) Par.?
yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam // (31.2) Par.?
yasya bhūmiḥ pramāntarikṣam utodaram / (32.1) Par.?
divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (32.2) Par.?
yasya sūryaś cakṣuś candramāś ca punarṇavaḥ / (33.1) Par.?
agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (33.2) Par.?
yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan / (34.1) Par.?
diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ // (34.2) Par.?
skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam / (35.1) Par.?
skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa // (35.2) Par.?
yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe / (36.1) Par.?
somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (36.2) Par.?
kathaṃ vāto nelayati kathaṃ na ramate manaḥ / (37.1) Par.?
kim āpaḥ satyaṃ prepsantīr nelayanti kadācana // (37.2) Par.?
mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe / (38.1) Par.?
tasmiṃ chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ // (38.2) Par.?
yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā / (39.1) Par.?
yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ // (39.2) Par.?
apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā / (40.1) Par.?
sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau // (40.2) Par.?
yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda / (41.1) Par.?
sa vai guhyaḥ prajāpatiḥ // (41.2) Par.?
tantram eke yuvatī virūpe abhyākrāmaṃ vayataḥ ṣaṇmayūkham / (42.1) Par.?
prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam // (42.2) Par.?
tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt / (43.1) Par.?
pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke // (43.2) Par.?
ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave // (44.1) Par.?
Duration=0.15469980239868 secs.