Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), religious speculation, mystic, ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati / (1.1) Par.?
svaryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ // (1.2) Par.?
skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ / (2.1) Par.?
skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat // (2.2) Par.?
tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta / (3.1) Par.?
bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa // (3.2) Par.?
dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa / (4.1) Par.?
tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye // (4.2) Par.?
idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ / (5.1) Par.?
tasmin hāpitvam icchante ya eṣām eka ekajaḥ // (5.2) Par.?
āviḥ san nihitaṃ guhā jaran nāma mahat padam / (6.1) Par.?
tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam // (6.2) Par.?
tatra
indecl.
∞ idam
n.s.n.
sarva
n.s.n.
ārpay.
PPP, n.s.n.
root
ej
Pre. ind., n.s.n.
prāṇ
Pre. ind., n.s.n.
pratiṣṭhā.
PPP, n.s.n.
ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā / (7.1) Par.?
ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva // (7.2) Par.?
pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti / (8.1) Par.?
ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ // (8.2) Par.?
tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam / (9.1) Par.?
tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ // (9.2) Par.?
yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ / (10.1) Par.?
yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛcchāmi katamā sā ṛcām // (10.2) Par.?
yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat / (11.1) Par.?
tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva // (11.2) Par.?
anantaṃ vitataṃ purutrānantam antavac cā samante / (12.1) Par.?
te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya // (12.2) Par.?
prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate / (13.1) Par.?
ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ // (13.2) Par.?
ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam / (14.1) Par.?
paśyanti sarve cakṣuṣā na sarve manasā viduḥ // (14.2) Par.?
dūre pūrṇena vasati dūra ūnena hīyate / (15.1) Par.?
mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti // (15.2) Par.?
yataḥ sūryaḥ udety astaṃ yatra ca gacchati / (16.1) Par.?
tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃcana // (16.2) Par.?
ye arvāṅ madhya uta vā purāṇaṃ vedaṃ vidvāṃsam abhito vadanti / (17.1) Par.?
ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam // (17.2) Par.?
sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam / (18.1) Par.?
sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā // (18.2) Par.?
satyenordhvas tapati brahmaṇārvāṅ vi paśyati / (19.1) Par.?
prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam // (19.2) Par.?
yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu / (20.1) Par.?
sa vidvān jyeṣṭhaṃ manyeta sa vidyād brāhmaṇaṃ mahat // (20.2) Par.?
apād agre sam abhavat so agre svar ābharat / (21.1) Par.?
catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam // (21.2) Par.?
bhogyo bhavad atho annam adad bahu / (22.1) Par.?
yo devam uttarāvantam upāsātai sanātanam // (22.2) Par.?
sanātanam enam āhur utādya syāt punarṇavaḥ / (23.1) Par.?
ahorātre pra jāyete anyonyasya rūpayoḥ // (23.2) Par.?
śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam / (24.1) Par.?
tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat // (24.2) Par.?
bālād ekam aṇīyaskam utaikaṃ neva dṛśyate / (25.1) Par.?
tataḥ pariṣvajīyasī devatā sā mama priyā // (25.2) Par.?
iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe / (26.1) Par.?
yasmai kṛtā śaye sa yaś cakāra jajāra saḥ // (26.2) Par.?
tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī / (27.1) Par.?
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ // (27.2) Par.?
utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ / (28.1) Par.?
eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ // (28.2) Par.?
pūrṇāt pūrṇam ud acati pūrṇaṃ pūrṇena sicyate / (29.1) Par.?
uto tad adya vidyāma yatas tat pariṣicyate // (29.2) Par.?
eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva / (30.1) Par.?
mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe // (30.2) Par.?
avir vai nāma devatartenāste parīvṛtā / (31.1) Par.?
tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ // (31.2) Par.?
anti santaṃ na jahāty anti santaṃ na paśyati / (32.1) Par.?
devasya paśya kāvyaṃ na mamāra na jīryati // (32.2) Par.?
apūrveṇeṣitā vācas tā vadanti yathāyatham / (33.1) Par.?
vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat // (33.2) Par.?
yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ / (34.1) Par.?
apāṃ tvā puṣpaṃ pṛcchāmi yatra tan māyayā hitam // (34.2) Par.?
yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ / (35.1) Par.?
ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan // (35.2) Par.?
imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva / (36.1) Par.?
divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke // (36.2) Par.?
yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ / (37.1) Par.?
sūtraṃ sūtrasya yo vidyāt sa vidyād brāhmaṇaṃ mahat // (37.2) Par.?
vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ / (38.1) Par.?
sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat // (38.2) Par.?
yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ / (39.1) Par.?
yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm // (39.2) Par.?
apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan / (40.1) Par.?
bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa // (40.2) Par.?
uttareṇeva gāyatrīm amṛte 'dhi vi cakrame / (41.1) Par.?
sāmnā ye sāma saṃvidur ajas tad dadṛśe kva // (41.2) Par.?
niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā / (42.1) Par.?
indro na tasthau samare dhanānām // (42.2) Par.?
puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam / (43.1) Par.?
tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ // (43.2) Par.?
akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ / (44.1) Par.?
tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam // (44.2) Par.?
Duration=0.25178194046021 secs.