Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow, for luck, happiness, well-being, good fortune, for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11596
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam / (1.1) Par.?
aghāy
Pre. ind., g.p.m.
api
indecl.
nah
2. sg., Pre. imp.
root
mukha.
ac.p.n.
sapatna
l.p.m.
vajra
ac.s.m.
arpay
2. sg., Pre. imp.
root
∞ etad.
ac.s.m.
indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ // (1.2) Par.?
vediṣ ṭe carma bhavatu barhir lomāni yāni te / (2.1) Par.?
eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu // (2.2) Par.?
bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye / (3.1) Par.?
śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane // (3.2) Par.?
yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate / (4.1) Par.?
prītā hy asya ṛtvijaḥ sarve yanti yathāyatham // (4.2) Par.?
sa svargam ā rohati yatrādas tridivaṃ divaḥ / (5.1) Par.?
apūpanābhiṃ kṛtvā yo dadāti śataudanām // (5.2) Par.?
sa tāṃllokānt sam āpnoti ye divyā ye ca pārthivāḥ / (6.1) Par.?
hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām // (6.2) Par.?
ye te devi śamitāraḥ paktāro ye ca te janāḥ / (7.1) Par.?
te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane // (7.2) Par.?
vasavas tvā dakṣiṇata uttarān marutas tvā / (8.1) Par.?
ādityāḥ paścād gopsyanti sāgniṣṭomam ati drava // (8.2) Par.?
devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye / (9.1) Par.?
te tvā sarve gopsyanti sātirātram ati drava // (9.2) Par.?
antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ / (10.1) Par.?
lokānt sa sarvān āpnoti yo dadāti śataudanām // (10.2) Par.?
ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati / (11.1) Par.?
paktāram aghnye mā hiṃsīr divaṃ prehi śataudane // (11.2) Par.?
ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi / (12.1) Par.?
tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu // (12.2) Par.?
yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū / (13.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (13.2) Par.?
yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī / (14.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (14.2) Par.?
yat te klomā yaddhṛdayaṃ purītat sahakaṇṭhikā / (15.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (15.2) Par.?
yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ / (16.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (16.2) Par.?
yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te / (17.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (17.2) Par.?
yat te majjā yad asthi yan māṃsaṃ yac ca lohitam / (18.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (18.2) Par.?
yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut / (19.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (19.2) Par.?
yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ / (20.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (20.2) Par.?
yau ta ūrū aṣṭhīvantau ye śroṇī yā ca te bhasat / (21.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (21.2) Par.?
yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ / (22.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (22.2) Par.?
yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ / (23.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (23.2) Par.?
yat te carma śataudane yāni lomāny aghnye / (24.1) Par.?
āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu // (24.2) Par.?
kroḍau te stāṃ puroḍāśāv ājyenābhighāritau / (25.1) Par.?
tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha // (25.2) Par.?
ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ / (26.1) Par.?
yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu // (26.2) Par.?
apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi / (27.1) Par.?
yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃpadyatāṃ vayaṃ syāma patayo rayīṇām // (27.2) Par.?
Duration=0.1332049369812 secs.