Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā / (1.1) Par.?
saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha // (1.2) Par.?
kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo 'droghāvitā vācam accha / (2.1) Par.?
ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn // (2.2) Par.?
agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ / (3.1) Par.?
saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha // (3.2) Par.?
samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ / (4.1) Par.?
tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam // (4.2) Par.?
tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām / (5.1) Par.?
aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti // (5.2) Par.?
agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān / (6.1) Par.?
iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu // (6.2) Par.?
sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya / (7.1) Par.?
ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti // (7.2) Par.?
iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā / (8.1) Par.?
atha gacchema sukṛtasya lokam // (8.2) Par.?
etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu / (9.1) Par.?
avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha // (9.2) Par.?
gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ / (10.1) Par.?
trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi // (10.2) Par.?
iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā / (11.1) Par.?
parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha // (11.2) Par.?
upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ / (12.1) Par.?
śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi // (12.2) Par.?
parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya / (13.1) Par.?
tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt // (13.2) Par.?
emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva / (14.1) Par.?
supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya // (14.2) Par.?
ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ / (15.1) Par.?
ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu // (15.2) Par.?
agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam / (16.1) Par.?
ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu // (16.2) Par.?
śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ / (17.1) Par.?
aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam // (17.2) Par.?
brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime / (18.1) Par.?
apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam // (18.2) Par.?
uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke / (19.1) Par.?
pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśas te asmi // (19.2) Par.?
sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ / (20.1) Par.?
amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva // (20.2) Par.?
udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām / (21.1) Par.?
śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi // (21.2) Par.?
abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi / (22.1) Par.?
mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja // (22.2) Par.?
ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre / (23.1) Par.?
aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām // (23.2) Par.?
aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan / (24.1) Par.?
sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu // (24.2) Par.?
śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda / (25.1) Par.?
somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ // (25.2) Par.?
soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān / (26.1) Par.?
ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi // (26.2) Par.?
śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi / (27.1) Par.?
yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me // (27.2) Par.?
idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā / (28.1) Par.?
idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ // (28.2) Par.?
agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram / (29.1) Par.?
etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam // (29.2) Par.?
śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam / (30.1) Par.?
yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma // (30.2) Par.?
babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān / (31.1) Par.?
ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ // (31.2) Par.?
babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān / (32.1) Par.?
purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ // (32.2) Par.?
ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra / (33.1) Par.?
agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam // (33.2) Par.?
yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām / (34.1) Par.?
prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema // (34.2) Par.?
vṛṣabho 'si svarga ṛṣīn ārṣeyān gaccha / (35.1) Par.?
sukṛtāṃ loke sīda tatra nau saṃskṛtam // (35.2) Par.?
samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān / (36.1) Par.?
etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau // (36.2) Par.?
yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam / (37.1) Par.?
tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam // (37.2) Par.?
Duration=0.20226502418518 secs.