UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12071
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śilpāni śaṃsanti // (1)
Par.?
devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam // (2)
Par.?
śilpaṃ hāsminn adhigamyate ya evaṃ veda // (3)
Par.?
yad eva śilpānīn // (4)
Par.?
ātmasaṃskṛtir vāva śilpāni chandomayaṃ vā etair yajamāna ātmānaṃ saṃskurute // (5)
Par.?
nābhānediṣṭhaṃ śaṃsati // (6)
Par.?
reto vai nābhānediṣṭho retas tat siñcati // (7)
Par.?
tam aniruktaṃ śaṃsaty aniruktaṃ vai reto guhā yonyāṃ sicyate // (8)
Par.?
sa retomiśro bhavati kṣmayā retaḥ saṃjagmāno niṣiñcad iti retaḥsamṛddhyā eva // (9)
Par.?
taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante // (10) Par.?
taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ // (11)
Par.?
upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ // (12)
Par.?
madhya eva śaṃsen madhyāyatanā vā iyaṃ vāk // (13)
Par.?
upariṣṭānnedīyasīvopariṣṭān nedīyasīva vā iyaṃ vāk // (14)
Par.?
taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti // (15)
Par.?
Duration=0.060173988342285 secs.