Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra, arrow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām / (1.1) Par.?
mṛḍ.
2. du., Pre. imp.
root

indecl.
∞ abhi
indecl.

2. du., Aor. inj.
root
bhūta
comp.
∞ pati.
v.d.m.
paśupati
v.d.m.
namas
n.s.n.
tvad.
d.d.a.
root
pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ // (1.2) Par.?
śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ / (2.1) Par.?
makṣikās te paśupate vayāṃsi te vighase mā vidanta // (2.2) Par.?
krandāya te prāṇāya yāś ca te bhava ropayaḥ / (3.1) Par.?
namas te rudra kṛṇmaḥ sahasrākṣāyāmartya // (3.2) Par.?
namas
ac.s.n.
tvad
d.s.a.
rudra
v.s.m.
kṛ
1. pl., Pre. ind.
root
sahasra
comp.
∞ akṣa
d.s.m.
∞ amartya.
v.s.m.
purastāt te namaḥ kṛṇma uttarād adharād uta / (4.1) Par.?
abhīvargād divas pary antarikṣāya te namaḥ // (4.2) Par.?
mukhāya te paśupate yāni cakṣūṃṣi te bhava / (5.1) Par.?
tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ // (5.2) Par.?
aṅgebhyas ta udarāya jihvāyā āsyāya te / (6.1) Par.?
aṅga
d.p.n.
root
→ dat (6.2) [conj]
→ namas (6.2) [nsubj]
tvad
g.s.a.
udara
d.s.n.
jihvā
d.s.f.
āsya
d.s.n.
tvad
g.s.a.
dadbhyo gandhāya te namaḥ // (6.2) Par.?
dat
d.p.m.
← aṅga (6.1) [conj]
gandha
d.s.m.
tvad
g.s.a.
namas.
n.s.n.
← aṅga (6.1) [nsubj]
astrā nīlaśikhaṇḍena sahasrākṣeṇa vājinā / (7.1) Par.?
astṛ
i.s.m.
← rudra (7.2) [nmod]
nīla
comp.
∞ śikhaṇḍa
i.s.m.
sahasra
comp.
∞ akṣa
i.s.m.
vājin
i.s.m.
rudreṇārdhakaghātinā tena mā sam arāmahi // (7.2) Par.?
rudra
i.s.m.
→ astṛ (7.1) [nmod:appos]
∞ ardhaka
comp.
∞ ghātin
i.s.m.
tad
i.s.m.

indecl.
sam
indecl.
ṛch.
1. pl., Aor. inj.
root
sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ / (8.1) Par.?
mā no 'bhi māṃsta namo astv asmai // (8.2) Par.?
catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te / (9.1) Par.?
taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ // (9.2) Par.?
tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam / (10.1) Par.?
tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu // (10.2) Par.?
uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ / (11.1) Par.?
sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ // (11.2) Par.?
dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin / (12.1) Par.?
rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ // (12.2) Par.?
rudra
g.s.m.
∞ iṣu
n.s.m.
car
3. sg., Pre. ind.
root
deva
comp.
∞ heti.
n.s.f.
tad
d.s.f.
namas
n.s.n.
root
yatama
l.s.f.
diś
l.s.f.
∞ itas.
indecl.
yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati / (13.1) Par.?
paścād anuprayuṅkṣe taṃ viddhasya padanīr iva // (13.2) Par.?
bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya / (14.1) Par.?
tābhyāṃ namo yatamasyāṃ diśītaḥ // (14.2) Par.?
namas te astv āyate namo astu parāyate / (15.1) Par.?
namas te rudra tiṣṭhata āsīnāyota te namaḥ // (15.2) Par.?
namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā / (16.1) Par.?
bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ // (16.2) Par.?
sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam / (17.1) Par.?
mopārāma jihvayeyamānam // (17.2) Par.?
śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam / (18.1) Par.?
pūrve pratīmo namo astv asmai // (18.2) Par.?
mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te / (19.1) Par.?
anyatrāsmad divyāṃ śākhāṃ vi dhūnu // (19.2) Par.?
mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ / (20.1) Par.?

indecl.
mad
ac.p.a.
hiṃs.
2. sg., Aor. inj.
root
adhi
indecl.
mad
ac.p.a.
brū.
2. sg., Pre. imp.
root
pari
indecl.
mad
ac.p.a.
vṛj.
2. sg., Pre. imp.
root

indecl.
krudh.
2. sg., Aor. inj.
root
mā tvayā sam arāmahi // (20.2) Par.?

indecl.
tvad
i.s.a.
sam
indecl.
ṛch.
1. pl., Aor. inj.
root
mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu / (21.1) Par.?
anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi // (21.2) Par.?
yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti / (22.1) Par.?
abhipūrvaṃ nirṇayate namo astv asmai // (22.2) Par.?
yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn / (23.1) Par.?
tasmai namo daśabhiḥ śakvarībhiḥ // (23.2) Par.?
tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi / (24.1) Par.?
tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe // (24.2) Par.?
śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi / (25.1) Par.?
na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmāddhaṃsyuttarasmint samudre // (25.2) Par.?
mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā / (26.1) Par.?
anyatrāsmad vidyutaṃ pātayaitām // (26.2) Par.?
bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam / (27.1) Par.?
tasyai namo yatamasyāṃ diśītaḥ // (27.2) Par.?
bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha / (28.1) Par.?
yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa // (28.2) Par.?
mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ / (29.1) Par.?
mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ // (29.2) Par.?
rudrasyailabakārebhyo 'saṃsūktagilebhyaḥ / (30.1) Par.?
idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ // (30.2) Par.?
namas te ghoṣiṇībhyo namas te keśinībhyaḥ / (31.1) Par.?
namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ / (31.2) Par.?
namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ // (31.3) Par.?
Duration=0.16228103637695 secs.