Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): odana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11612
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paryaya I
tasyaudanasya bṛhaspatiḥ śiro brahma mukham // (1.1) Par.?
dyāvāpṛthivī śrotre sūryācandramasāv akṣiṇī saptaṛṣayaḥ prāṇāpānāḥ // (2.1) Par.?
cakṣur musalaṃ kāma ulūkhalam // (3.1) Par.?
ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak // (4.1) Par.?
aśvāḥ kaṇā gāvas taṇḍulā maśakās tuṣāḥ // (5.1) Par.?
kabru phalīkaraṇāḥ śaro 'bhram // (6.1) Par.?
śyāmam ayo 'sya māṃsāni lohitam asya lohitam // (7.1) Par.?
trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ // (8.1) Par.?
khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye // (9.1) Par.?
āntrāṇi jatravo gudā varatrāḥ // (10.1) Par.?
iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam // (11.1) Par.?
sītāḥ parśavaḥ sikatā ūbadhyam // (12.1) Par.?
ṛtaṃ hastāvanejanaṃ kulyopasecanam // (13.1) Par.?
ṛcā kumbhy adhihitārtvijyena preṣitā // (14.1) Par.?
brahmaṇā parigṛhītā sāmnā paryūḍhā // (15.1) Par.?
bṛhad āyavanaṃ rathantaraṃ darviḥ // (16.1) Par.?
ṛtavaḥ paktāra ārtavāḥ samindhate // (17.1) Par.?
caruṃ pañcabilam ukhaṃ gharmo 'bhīndhe // (18.1) Par.?
odanena yajñavataḥ sarve lokāḥ samāpyāḥ // (19.1) Par.?
yasmint samudro dyaur bhūmis trayo 'varaparaṃ śritāḥ // (20.1) Par.?
yasya devā akalpantocchiṣṭe ṣaḍ aśītayaḥ // (21.1) Par.?
taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān // (22.1) Par.?
sa ya odanasya mahimānaṃ vidyāt // (23.1) Par.?
nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃceti // (24.1) Par.?
yāvad dātābhimanasyeta tan nāti vadet // (25.1) Par.?
brahmavādino vadanti parāñcam odanaṃ prāśīḥ pratyañcam iti // (26.1) Par.?
tvam odanaṃ prāśīs tvām odanā iti // (27.1) Par.?
parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha // (28.1) Par.?
pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha // (29.1) Par.?
naivāham odanaṃ na mām odanaḥ // (30.1) Par.?
odana evaudanaṃ prāśīt // (31.1) Par.?
paryaya II
tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (32.1) Par.?
jyeṣṭhatas te prajā mariṣyatīty enam āha / (32.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (32.3) Par.?
bṛhaspatinā śīrṣṇā / (32.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (32.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (32.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (32.7) Par.?
tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (33.1) Par.?
badhiro bhaviṣyasīty enam āha / (33.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (33.3) Par.?
dyāvāpṛthivībhyāṃ śrotrābhyām / (33.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (33.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (33.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (33.7) Par.?
tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (34.1) Par.?
andho bhaviṣyasīty enam āha / (34.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (34.3) Par.?
sūryācandramasābhyām akṣībhyām / (34.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (34.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (34.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (34.7) Par.?
tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (35.1) Par.?
mukhatas te prajā mariṣyatīty enam āha / (35.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (35.3) Par.?
brahmaṇā mukhena / (35.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (35.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (35.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (35.7) Par.?
tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan / (36.1) Par.?
jihvā te mariṣyatīty enam āha / (36.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (36.3) Par.?
agner jihvayā / (36.4) Par.?
tayainaṃ prāśiṣaṃ tayainam ajīgamam / (36.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (36.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (36.7) Par.?
tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan / (37.1) Par.?
dantās te śatsyantīty enam āha / (37.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (37.3) Par.?
ṛtubhir dantaiḥ / (37.4) Par.?
tair enaṃ prāśiṣaṃ tair enam ajīgamam / (37.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (37.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (37.7) Par.?
tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan / (38.1) Par.?
prāṇāpānās tvā hāsyantīty enam āha / (38.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (38.3) Par.?
saptaṛṣibhiḥ prāṇāpānaiḥ / (38.4) Par.?
tair enaṃ prāśiṣaṃ tair enam ajīgamam / (38.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (38.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (38.7) Par.?
tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (39.1) Par.?
rājayakṣmas tvā haniṣyatīty enam āha / (39.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (39.3) Par.?
antarikṣeṇa vyacasā / (39.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (39.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (39.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (39.7) Par.?
tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (40.1) Par.?
vidyut tvā haniṣyatīty enam āha / (40.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (40.3) Par.?
divā pṛṣṭhena / (40.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (40.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (40.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (40.7) Par.?
tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (41.1) Par.?
kṛṣyā na rātsyasīty enam āha / (41.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (41.3) Par.?
pṛthivyorasā / (41.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (41.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (41.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (41.7) Par.?
tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (42.1) Par.?
udaradāras tvā haniṣyatīty enam āha / (42.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (42.3) Par.?
satyenodareṇa / (42.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (42.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (42.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (42.7) Par.?
tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan / (43.1) Par.?
apsu mariṣyasīty enam āha / (43.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (43.3) Par.?
samudreṇa vastinā / (43.4) Par.?
tenainaṃ prāśiṣaṃ tenainam ajīgamam / (43.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (43.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (43.7) Par.?
tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (44.1) Par.?
ūrū te mariṣyata ity enam āha / (44.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (44.3) Par.?
mitrāvaruṇayor ūrubhyām / (44.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (44.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (44.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (44.7) Par.?
tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (45.1) Par.?
srāmo bhaviṣyasīty enam āha / (45.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (45.3) Par.?
tvaṣṭur aṣṭhīvadbhyām / (45.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (45.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (45.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda // (45.7) Par.?
tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (46.1) Par.?
bahucārī bhaviṣyasīty enam āha / (46.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (46.3) Par.?
aśvinoḥ pādābhyām / (46.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (46.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (46.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (46.7) Par.?
tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (47.1) Par.?
sarpas tvā haniṣyatīty enam āha / (47.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (47.3) Par.?
savituḥ prapadābhyām / (47.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (47.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (47.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (47.7) Par.?
tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan / (48.1) Par.?
brāhmaṇaṃ haniṣyasīty enam āha / (48.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (48.3) Par.?
ṛtasya hastābhyām / (48.4) Par.?
tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam / (48.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (48.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (48.7) Par.?
tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan / (49.1) Par.?
apratiṣṭhāno 'nāyatano mariṣyasīty enam āha / (49.2) Par.?
taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam / (49.3) Par.?
satye pratiṣṭhāya / (49.4) Par.?
tayainaṃ prāśiṣaṃ tayainam ajīgamam / (49.5) Par.?
eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ / (49.6) Par.?
sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda // (49.7) Par.?
paryaya III
etad vai bradhnasya viṣṭapaṃ yad odanaḥ // (50.1) Par.?
bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda // (51.1) Par.?
etasmād vā odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ // (52.1) Par.?
teṣāṃ prajñānāya yajñam asṛjata // (53.1) Par.?
sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi // (54.1) Par.?
na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate // (55.1) Par.?
na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti // (56.1) Par.?
Duration=0.30771088600159 secs.