Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc.

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇāya namo yasya sarvam idaṃ vaśe / (1.1) Par.?
yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam // (1.2) Par.?
namas te prāṇa krandāya namas te stanayitnave / (2.1) Par.?
namas te prāṇa vidyute namas te prāṇa varṣate // (2.2) Par.?
yat prāṇa stanayitnunābhikrandaty oṣadhīḥ / (3.1) Par.?
pravīyante garbhān dadhate 'tho bahvīr vijāyante // (3.2) Par.?
yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ / (4.1) Par.?
sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi // (4.2) Par.?
yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm / (5.1) Par.?
paśavas tat pramodante maho vai no bhaviṣyati // (5.2) Par.?
abhivṛṣṭā oṣadhayaḥ prāṇena sam avādiran / (6.1) Par.?
āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ // (6.2) Par.?
namas te astv āyate namo astu parāyate / (7.1) Par.?
namas te prāṇa tiṣṭhata āsīnāyota te namaḥ // (7.2) Par.?
namas te prāṇa prāṇate namo astv apānate / (8.1) Par.?
parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ // (8.2) Par.?
yā te prāṇa priyā tanūr yo te prāṇa preyasī / (9.1) Par.?
atho yad bheṣajaṃ tava tasya no dhehi jīvase // (9.2) Par.?
prāṇaḥ prajā anu vaste pitā putram iva priyam / (10.1) Par.?
prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na // (10.2) Par.?
prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate / (11.1) Par.?
prāṇo ha satyavādinam uttame loka ā dadhat // (11.2) Par.?
prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate / (12.1) Par.?
prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim // (12.2) Par.?
prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate / (13.1) Par.?
yave ha prāṇa āhito 'pāno vrīhir ucyate // (13.2) Par.?
apānati prāṇati puruṣo garbhe antarā / (14.1) Par.?
yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ // (14.2) Par.?
prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate / (15.1) Par.?
prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam // (15.2) Par.?
ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta / (16.1) Par.?
oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi // (16.2) Par.?
yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm / (17.1) Par.?
oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ // (17.2) Par.?
yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ / (18.1) Par.?
sarve tasmai baliṃ harān amuṣmiṃl loka uttame // (18.2) Par.?
yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ / (19.1) Par.?
evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ // (19.2) Par.?
antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ / (20.1) Par.?
sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ // (20.2) Par.?
ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran / (21.1) Par.?
yad aṅga sa tam utkhiden naivādya na śvaḥ syāt / (21.2) Par.?
na rātrī nāhaḥ syān na vyucchet kadācana // (21.3) Par.?
aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā / (22.1) Par.?
ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ // (22.2) Par.?
yo asya viśvajanmana īśe viśvasya ceṣṭataḥ / (23.1) Par.?
anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te // (23.2) Par.?
yo asya sarvajanmana īśe sarvasya ceṣṭataḥ / (24.1) Par.?
atandro brahmaṇā dhīraḥ prāṇo mānutiṣṭhatu // (24.2) Par.?
ūrdhvaḥ supteṣu jāgāra nanu tiryaṅ nipadyate / (25.1) Par.?
na suptam asya supteṣv anu śuśrāva kaścana // (25.2) Par.?
prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi / (26.1) Par.?
apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi // (26.2) Par.?
Duration=0.11489200592041 secs.