UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12195
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tam u ṣṭuhi yo abhibhūtyojā iti sūktam abhivad abhibhūtyai rūpam // (1)
Par.?
aṣāᄆham ugraṃ sahamānam ābhir ity ugravat sahamānavat tat kṣatrasya rūpam // (2) Par.?
tat pañcadaśarcam bhavaty ojo vā indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati // (3)
Par.?
tad bhāradvājam bhavati bhāradvājaṃ vai bṛhad ārṣeyeṇa saloma // (4)
Par.?
eṣa ha vāva kṣatriyayajñaḥ samṛddho yo bṛhatpṛṣṭhas tasmād yatra kvaca kṣatriyo yajeta bṛhad eva tatra pṛṣṭhaṃ syāt tatsamṛddham // (5)
Par.?
Duration=0.038221120834351 secs.