Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against dangers, difficult situations

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ / (1.1) Par.?
indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ // (1.2) Par.?
brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam / (2.1) Par.?
aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ // (2.2) Par.?
brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam / (3.1) Par.?
tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ // (3.2) Par.?
gandharvāpsaraso brūmo aśvinā brahmaṇaspatim / (4.1) Par.?
aryamā nāma yo devas te no muñcantv aṃhasaḥ // (4.2) Par.?
ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā / (5.1) Par.?
viśvān ādityān brūmas te no muñcantv aṃhasaḥ // (5.2) Par.?
vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ / (6.1) Par.?
āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ // (6.2) Par.?
muñcantu mā śapathyād ahorātre atho uṣāḥ / (7.1) Par.?
somo mā devo muñcatu yam āhuś candramā iti // (7.2) Par.?
pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ / (8.1) Par.?
śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ // (8.2) Par.?
bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ / (9.1) Par.?
bhavāśarva
ac.d.m.
idam
ac.s.n.
brū
1. pl., Pre. ind.
root
rudra,
ac.s.m.
paśupati
n.s.m.
ca
indecl.
yad.
n.s.m.
iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ // (9.2) Par.?
iṣu
ac.p.f.
yad
ac.p.f.
idam
g.p.m.
saṃvid,
1. pl., Perf.
tad
n.p.f.
mad
d.p.a.
as
3. pl., Pre. imp.
sadā
indecl.
śiva.
n.p.f.
root
divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān / (10.1) Par.?
samudrā nadyo veśantās te no muñcantv aṃhasaḥ // (10.2) Par.?
saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim / (11.1) Par.?
pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ // (11.2) Par.?
ye devā diviṣado antarikṣasadaś ca ye / (12.1) Par.?
pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ // (12.2) Par.?
ādityā rudrā vasavo divi devā atharvāṇaḥ / (13.1) Par.?
aṅgiraso manīṣiṇas te no muñcantv aṃhasaḥ // (13.2) Par.?
yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā / (14.1) Par.?
yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ // (14.2) Par.?
pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ / (15.1) Par.?
darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ // (15.2) Par.?
arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn / (16.1) Par.?
mṛtyūn ekaśataṃ brūmas te no muñcantv aṃhasaḥ // (16.2) Par.?
ṛtūn brūma ṛtupatīn ārtavān uta hāyanān / (17.1) Par.?
samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ // (17.2) Par.?
eta devā dakṣiṇataḥ paścāt prāñca udeta / (18.1) Par.?
purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ // (18.2) Par.?
viśvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ / (19.1) Par.?
viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ // (19.2) Par.?
sarvān devān idaṃ brūmaḥ satyasaṃdhān ṛtāvṛdhaḥ / (20.1) Par.?
sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ // (20.2) Par.?
bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī / (21.1) Par.?
bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ // (21.2) Par.?
yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ / (22.1) Par.?
saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ // (22.2) Par.?
yan mātalī rathakrītam amṛtaṃ veda bheṣajam / (23.1) Par.?
tad indro apsu prāveśayat tad āpo datta bheṣajam // (23.2) Par.?
Duration=0.081135034561157 secs.