Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against enemies, armies, weapons

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uttiṣṭhata saṃnahyadhvam udārāḥ ketubhiḥ saha / (1.1) Par.?
sarpā itarajanā rakṣāṃsy amitrān anudhāvata // (1.2) Par.?
īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha / (2.1) Par.?
ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ / (2.2) Par.?
triṣandhes te cetasi durṇāmāna upāsatām // (2.3) Par.?
ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ / (3.1) Par.?
kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā // (3.2) Par.?
antar dhehi jātaveda āditya kuṇapaṃ bahu / (4.1) Par.?
triṣandher iyaṃ senā suhitāstu me vaśe // (4.2) Par.?
ut tiṣṭha tvaṃ devajanārbude senayā saha / (5.1) Par.?
ayaṃ balir va āhutas triṣandher āhutiḥ priyā // (5.2) Par.?
śitipadī saṃdyatu śaravyeyaṃ catuṣpadī / (6.1) Par.?
kṛtye 'mitrebhyo bhava triṣandheḥ saha senayā // (6.2) Par.?
dhūmākṣī saṃpatatu kṛdhukarṇī ca krośatu / (7.1) Par.?
triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ // (7.2) Par.?
avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti / (8.1) Par.?
ave
3. pl., Pre. imp.
root
pakṣin,
n.p.m.
yad
n.p.m.
vayas
n.p.n.
div
l.s.m.
yad
n.p.m.
car.
3. pl., Pre. ind.
śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām // (8.2) Par.?
śvāpad
n.p.m.
saṃrabh.
3. pl., Pre. imp.
root
āma
comp.
∞ ad
n.p.m.
gṛdhra
n.p.m.
kuṇapa
l.s.m.
rad.
3. pl., Pre. imp.
root
yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate / (9.1) Par.?
yad
ac.s.f.
indra
i.s.m.
saṃdhā
ac.s.f.
sam
indecl.
∞ dhā
2. sg., Impf.
← saṃdhā (9.2) [acl]
brahman
i.s.m.
ca
indecl.
tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ // (9.2) Par.?
tad
i.s.f.
∞ mad
n.s.a.
indra
comp.
∞ saṃdhā
i.s.f.
→ dhā (9.1) [acl:rel]
sarva
ac.p.m.
deva
ac.p.m.
iha
indecl.
hvā.
1. sg., Pre. ind.
root
itas
indecl.
ji
2. pl., Pre. imp.
root

indecl.
∞ amutas.
indecl.
bṛhaspatir āṅgirasa ṛṣayo brahmasaṃśitāḥ / (10.1) Par.?
asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan // (10.2) Par.?
yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ / (11.1) Par.?
triṣandhiṃ devā abhajantaujase ca balāya ca // (11.2) Par.?
sarvāṃl lokānt samajayan devā āhutyānayā / (12.1) Par.?
bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham // (12.2) Par.?
bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham / (13.1) Par.?
tenāham amūṃ senāṃ nilimpāmi bṛhaspate 'mitrān hanmy ojasā // (13.2) Par.?
sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam / (14.1) Par.?
imāṃ juṣadhvam āhutim ito jayata māmutaḥ // (14.2) Par.?
sarve devā atyāyantu triṣandher āhutiḥ priyā / (15.1) Par.?
saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ // (15.2) Par.?
vāyur amitrāṇām iṣvagrāṇy āñcatu / (16.1) Par.?
vāyu
n.s.m.
amitra
g.p.m.
iṣu
comp.
∞ agra
ac.p.n.
āñc.
3. sg., Pre. imp.
root
indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum / (16.2) Par.?
indra
n.s.m.
idam
g.p.m.
bāhu
ac.p.m.
pratibhañj.
3. sg., Pre. imp.
root

indecl.
śak
3. pl., Aor. inj.
root
pratidhā
Inf., indecl.
iṣu.
ac.s.m.
āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām // (16.3) Par.?
yadi preyur devapurā brahma varmāṇi cakrire / (17.1) Par.?
tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi // (17.2) Par.?
kravyādānuvartayan mṛtyunā ca purohitam / (18.1) Par.?
triṣandhe prehi senayā jayāmitrān prapadyasva // (18.2) Par.?
triṣandhe tamasā tvam amitrān parivāraya / (19.1) Par.?
pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana // (19.2) Par.?
śitipadī saṃpatatv amitrāṇām amūḥ sicaḥ / (20.1) Par.?
muhyantv adyāmūḥ senā amitrāṇāṃ nyarbude // (20.2) Par.?
mūḍhā amitrā nyarbude jahy eṣāṃ varaṃ varam / (21.1) Par.?
anayā jahi senayā // (21.2) Par.?
yaś ca kavacī yaś cākavaco 'mitro yaś cājmani / (22.1) Par.?
jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām // (22.2) Par.?
ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ / (23.1) Par.?
sarvāṃs tāṁ arbude hatāṁ chvāno 'dantu bhūmyām // (23.2) Par.?
ye rathino ye arathā asādā ye ca sādinaḥ / (24.1) Par.?
sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ // (24.2) Par.?
sahasrakuṇapā śetām āmitrī senā samare vadhānām / (25.1) Par.?
vividdhā kakajākṛtā // (25.2) Par.?
marmāvidhaṃ roruvataṃ suparṇair adantu duścitaṃ mṛditaṃ śayānam / (26.1) Par.?
ya imāṃ pratīcīm āhutim amitro no yuyutsati // (26.2) Par.?
yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam / (27.1) Par.?
tayendro hantu vṛtrahā vajreṇa triṣandhinā // (27.2) Par.?
Duration=0.098872900009155 secs.