UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11410
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vātāj jāto antarikṣād vidyuto jyotiṣas pari / (1.1)
Par.?
sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ // (1.2)
Par.?
hiraṇyānām eko asi somād adhi jajñiṣe / (2.1)
Par.?
rathe asi darśata iṣudhau rocanas tvam // (2.2)
Par.?
yo agrato rocanāvān samudrād adhi jajñiṣe / (3.1)
Par.?
śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe // (3.2)
Par.?
ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ / (4.1)
Par.?
sarvāñ chaṅkha tvayā vayaṃ viṣūco vi ṣahāmahe // (4.2)
Par.?
śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ / (5.1)
Par.?
śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ // (5.2)
Par.?
divi jātaḥ samudrataḥ sindhutas pary ābhṛtaḥ / (6.1) Par.?
sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ // (6.2)
Par.?
devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ / (7.1)
Par.?
taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu // (7.2)
Par.?
Duration=0.0940101146698 secs.