UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11170
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ / (1.1)
Par.?
imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu // (1.2)
Par.?
asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam / (2.1)
Par.?
uttareṇa brahmaṇā vi bhāhi kṛṇvāno anyān adharān sapatnān // (2.2)
Par.?
yenendrāya samabharan payāṁsy uttareṇa brahmaṇā jātavedaḥ / (3.1)
Par.?
tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai // (3.2) Par.?
aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne / (4.1)
Par.?
sapatnā asmad adhare bhavantūttame devā jyotiṣi dhattanemam // (4.2)
Par.?
Duration=0.091557025909424 secs.