Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Agni Gārhapatya, domestic fire, against demons, rakṣas, evil spirits, for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12011
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi / (1.1) Par.?
yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi // (1.2) Par.?
aghaśaṃsaduḥśaṃsābhyāṃ kareṇānukareṇa ca / (2.1) Par.?
yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nirajāmasi // (2.2) Par.?
nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi / (3.1) Par.?
yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi // (3.2) Par.?
yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ / (4.1) Par.?
taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn // (4.2) Par.?
yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte / (5.1) Par.?
sukalpam agne tat tvayā punas tvoddīpayāmasi // (5.2) Par.?
punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne / (6.1) Par.?
punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya // (6.2) Par.?
yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam / (7.1) Par.?
taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe // (7.2) Par.?
kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ / (8.1) Par.?
ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan // (8.2) Par.?
kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum / (9.1) Par.?
ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu // (9.2) Par.?
kravyādam agniṃ śaśamānam ukthyaṃ prahiṇomi pathibhiḥ pitṛyāṇaiḥ / (10.1) Par.?
mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam // (10.2) Par.?
samindhate saṃkasukaṃ svastaye śuddhā bhavantaḥ śucayaḥ pāvakāḥ / (11.1) Par.?
jahāti ripram aty ena eti samiddho agniḥ supunā punāti // (11.2) Par.?
devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat / (12.1) Par.?
mucyamāno nir enaso 'mog asmāṁ aśastyāḥ // (12.2) Par.?
asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe / (13.1) Par.?
abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat // (13.2) Par.?
saṃkasuko vikasuko nirṛtho yaś ca nisvaraḥ / (14.1) Par.?
te te yakṣmaṃ savedaso dūrād dūram anīnaśan // (14.2) Par.?
yo no aśveṣu vīreṣu yo no goṣv ajāviṣu / (15.1) Par.?
kravyādaṃ nirṇudāmasi yo agnir janayopanaḥ // (15.2) Par.?
anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā / (16.1) Par.?
niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ // (16.2) Par.?
yasmin devā amṛjata yasmin manuṣyā uta / (17.1) Par.?
tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha // (17.2) Par.?
samiddho agna āhuta sa no mābhyapakramīḥ / (18.1) Par.?
atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe // (18.2) Par.?
sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat / (19.1) Par.?
atho avyāṃ rāmāyāṃ śīrṣaktim upabarhaṇe // (19.2) Par.?
sīse malaṃ sādayitvā śīrṣaktim upabarhaṇe / (20.1) Par.?
avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ // (20.2) Par.?
paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt / (21.1) Par.?
cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu // (21.2) Par.?
ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya / (22.1) Par.?
prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema // (22.2) Par.?
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam / (23.1) Par.?
śataṃ jīvantaḥ śaradaḥ purūcīs tiro mṛtyuṃ dadhatām parvatena // (23.2) Par.?
ārohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha / (24.1) Par.?
tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya // (24.2) Par.?
yathāhāny anupūrvaṃ bhavanti yathartava ṛtubhir yanti sākam / (25.1) Par.?
yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām // (25.2) Par.?
aśmanvatī rīyate saṃrabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ / (26.1) Par.?
atrā jahīta ye asan durevā anamīvān ut taremābhi vājān // (26.2) Par.?
uttiṣṭhatā prataratā sakhāyo 'śmanvatī nadī syandata iyam / (27.1) Par.?
atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān // (27.2) Par.?
vaiśvadevīṃ varcasā ārabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ / (28.1) Par.?
atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema // (28.2) Par.?
udīcīnaiḥ pathibhir vāyumadbhir atikrāmanto 'varān parebhiḥ / (29.1) Par.?
triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena // (29.2) Par.?
mṛtyoḥ padaṃ yopayanta eta drāghīya āyuḥ prataraṃ dadhānāḥ / (30.1) Par.?
āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham āvadema // (30.2) Par.?
imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃspṛśantām / (31.1) Par.?
anaśravo anamīvāḥ suratnā ārohantu janayo yonim agre // (31.2) Par.?
vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi / (32.1) Par.?
svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi // (32.2) Par.?
yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu / (33.1) Par.?
mayy ahaṃ taṃ parigṛhṇāmi devaṃ mā so asmān dvikṣata mā vayaṃ tam // (33.2) Par.?
apāvṛtya gārhapatyāt kravyādā preta dakṣiṇā / (34.1) Par.?
priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam // (34.2) Par.?
dvibhāgadhanam ādāya prakṣiṇāty avartyā / (35.1) Par.?
agniḥ putrasya jyeṣṭhasya yaḥ kravyād anirāhitaḥ // (35.2) Par.?
yat kṛṣate yad vanute yac ca vasnena vindate / (36.1) Par.?
sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ // (36.2) Par.?
ayajñiyo hatavarcā bhavati nainena havir attave / (37.1) Par.?
a
indecl.
∞ yajñiya
n.s.m.
han
PPP, comp.
∞ varcas
n.s.m.
bhū.
3. sg., Pre. ind.
root
na
indecl.
∞ enad
i.s.m.
havis
n.s.n.
ad.
Inf., indecl.
root
chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate // (37.2) Par.?
muhur gṛdhyaiḥ pravadaty ārtim martyo nītya / (38.1) Par.?
kravyād yān agnir antikād anuvidvān vitāvati // (38.2) Par.?
grāhyā gṛhāḥ saṃsṛjyante striyā yan mriyate patiḥ / (39.1) Par.?
brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat // (39.2) Par.?
yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam / (40.1) Par.?
āpo mā tasmācchumbhantvagneḥ saṃkasukāc ca yat // (40.2) Par.?
tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ / (41.1) Par.?
parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ // (41.2) Par.?
agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha // (42.1) Par.?
imaṃ kravyād āviveśāyaṃ kravyādam anvagāt / (43.1) Par.?
vyāghrau kṛtvā nānānaṃ taṃ harāmi śivāparam // (43.2) Par.?
antardhir devānāṃ paridhir manuṣyāṇām agnir gārhapatya ubhayān antarā śritaḥ // (44.1) Par.?
jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ / (45.1) Par.?
sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai // (45.2) Par.?
sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi // (46.1) Par.?
imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt / (47.1) Par.?
tenāpahata śarum āpatantaṃ tena rudrasya paripātāstām // (47.2) Par.?
anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt / (48.1) Par.?
ārohata savitur nāvam etāṃ ṣaḍbhir urvībhir amatiṃ tarema // (48.2) Par.?
ahorātre anveṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ / (49.1) Par.?
anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi // (49.2) Par.?
te devebhya āvṛścante pāpaṃ jīvanti sarvadā / (50.1) Par.?
kravyād yān agnir antikād aśva ivānuvapate naḍam // (50.2) Par.?
ye 'śraddhā dhanakāmyā kravyādā samāsate / (51.1) Par.?
te vā anyeṣāṃ kumbhīṃ paryādadhati sarvadā // (51.2) Par.?
preva pipatiṣati manasā muhur āvartate punaḥ / (52.1) Par.?
kravyād yān agnir antikād anuvidvān vitāvati // (52.2) Par.?
aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ / (53.1) Par.?
māṣāḥ piṣṭā bhāgadheyaṃ te havyam araṇyānyā gahvaraṃ sacasva // (53.2) Par.?
iṣīkāṃ jaratīm iṣṭvā tilpiñjaṃ daṇḍanaṃ naḍam / (54.1) Par.?
tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau // (54.2) Par.?
pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa / (55.1) Par.?
parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi // (55.2) Par.?
Duration=0.21404194831848 secs.