Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe / (1.1) Par.?
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana // (1.2) Par.?
ta ādityā ā gatā sarvatātaye bhūta devā vṛtratūryeṣu śaṃbhuvaḥ // (2) Par.?
avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā // (3) Par.?
narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe // (4) Par.?
bṛhaspate sadam in naḥ sugaṃ kṛdhi śaṃ yor yat te manurhitaṃ tad īmahe // (5) Par.?
indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāḍha ṛṣir ahvad ūtaye / (6.1) Par.?
rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana // (6.2) Par.?
devair no devy aditir ni pātu devas trātā trāyatām aprayuchan / (7.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (7.2) Par.?
Duration=0.072180986404419 secs.