Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12076
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te / (1.1) Par.?
yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam // (1.2) Par.?
tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni / (2.1) Par.?
agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ // (2.2) Par.?
sam asmiṃlloke sam u devayāne saṃ smā sametaṃ yamarājyeṣu / (3.1) Par.?
pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva // (3.2) Par.?
āpas putrāso abhisaṃviśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya / (4.1) Par.?
tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī // (4.2) Par.?
yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ / (5.1) Par.?
sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā // (5.2) Par.?
ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ / (6.1) Par.?
teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃśrayethām // (6.2) Par.?
prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante / (7.1) Par.?
yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām // (7.2) Par.?
dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat / (8.1) Par.?
tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt // (8.2) Par.?
pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca / (9.1) Par.?
tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃbhavāthaḥ // (9.2) Par.?
uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram / (10.1) Par.?
pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema // (10.2) Par.?
dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu / (11.1) Par.?
sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam // (11.2) Par.?
piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau / (12.1) Par.?
yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu // (12.2) Par.?
yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda / (13.1) Par.?
yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ // (13.2) Par.?
ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ / (14.1) Par.?
āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām // (14.2) Par.?
vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ / (15.1) Par.?
sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema // (15.2) Par.?
sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa / (16.1) Par.?
trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam // (16.2) Par.?
svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma / (17.1) Par.?
gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ // (17.2) Par.?
grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu / (18.1) Par.?
vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ viśarīr devayantam // (18.2) Par.?
viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam / (19.1) Par.?
varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu // (19.2) Par.?
trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam / (20.1) Par.?
aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam // (20.2) Par.?
pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā / (21.1) Par.?
etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā // (21.2) Par.?
pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā / (22.1) Par.?
yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi // (22.2) Par.?
janitrīva pratiharyāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā / (23.1) Par.?
ukhā kumbhī vedyāṃ mā vyathiṣṭhā yajñāyudhair ājyenātiṣaktā // (23.2) Par.?
agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān / (24.1) Par.?
varuṇas tvā dṛṃhāddharuṇe pratīcyā uttarāt tvā somaḥ saṃdadātai // (24.2) Par.?
pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān / (25.1) Par.?
tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām // (25.2) Par.?
āyanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam / (26.1) Par.?
śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu // (26.2) Par.?
uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ / (27.1) Par.?
tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ // (27.2) Par.?
saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ / (28.1) Par.?
asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam // (28.2) Par.?
udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn / (29.1) Par.?
yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ // (29.2) Par.?
utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām / (30.1) Par.?
amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ // (30.2) Par.?
prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan / (31.1) Par.?
yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu // (31.2) Par.?
navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu / (32.1) Par.?
tasmin devāḥ saha daivīr viśantv imaṃ prāśnantv ṛtubhir niṣadya // (32.2) Par.?
vanaspate stīrṇam āsīda barhir agniṣṭomaiḥ saṃmito devatābhiḥ / (33.1) Par.?
tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām // (33.2) Par.?
ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt svaḥ pakvenābhyaśnavātai / (34.1) Par.?
upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ // (34.2) Par.?
dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu / (35.1) Par.?
taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt // (35.2) Par.?
sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ samatītṛpas tān / (36.1) Par.?
vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam // (36.2) Par.?
upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat / (37.1) Par.?
vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota // (37.2) Par.?
upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ / (38.1) Par.?
tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān // (38.2) Par.?
yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ / (39.1) Par.?
saṃ tat sṛjethāṃ saha vāṃ tad astu sampādayantau saha lokam ekam // (39.2) Par.?
yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ / (40.1) Par.?
sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān // (40.2) Par.?
vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ / (41.1) Par.?
sarvās tā avarundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīcchāt // (41.2) Par.?
nidhiṃ nidhipā abhy enam icchād anīśvarā abhitaḥ santu ye 'nye / (42.1) Par.?
asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat // (42.2) Par.?
agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta / (43.1) Par.?
nudāma enam aparudhmo asmad ādityā enam aṅgirasaḥ sacantām // (43.2) Par.?
ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prativedayāmi / (44.1) Par.?
śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam // (44.2) Par.?
idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa / (45.1) Par.?
āsiñca sarpir ghṛtavat samaṅgdhy eṣa bhāgo aṅgiraso no atra // (45.2) Par.?
satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam / (46.1) Par.?
mā no dyūte 'vagān mā samityāṃ mā smānyasmā utsṛjatā purā mat // (46.2) Par.?
ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā / (47.1) Par.?
kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat // (47.2) Par.?
na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti / (48.1) Par.?
anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar āviśāti // (48.2) Par.?
priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti / (49.1) Par.?
dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu // (49.2) Par.?
sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn / (50.1) Par.?
yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva // (50.2) Par.?
eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye / (51.1) Par.?
kṣatreṇātmānaṃ paridhāpayātho 'motaṃ vāso mukham odanasya // (51.2) Par.?
yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā / (52.1) Par.?
samānaṃ tantum abhisaṃvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ // (52.2) Par.?
varṣaṃ vanuṣvāpigaccha devāṃs tvaco dhūmaṃ paryutpātayāsi / (53.1) Par.?
viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam // (53.2) Par.?
tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām / (54.1) Par.?
apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi // (54.2) Par.?
prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate / (55.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (55.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (55.3) Par.?
dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate / (56.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (56.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (56.3) Par.?
pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate / (57.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (57.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (57.3) Par.?
udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai / (58.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (58.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (58.3) Par.?
dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ / (59.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (59.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (59.3) Par.?
ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate / (60.1) Par.?
etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ / (60.2) Par.?
diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema // (60.3) Par.?
Duration=0.3311231136322 secs.