UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11972
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai / (1.1) Par.?
yo asyai nama it karad aped asya gṛhād ayat // (1.2)
Par.?
apehi no gṛhebhyo apehi vatsatantyāḥ / (2.1)
Par.?
ātmānam atra rotsyasy ava roha mahānasāt // (2.2)
Par.?
hā amba suhūtale atho hai sāmanantame / (3.1)
Par.?
putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi / (3.2)
Par.?
atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava // (3.3)
Par.?
bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ / (4.1)
Par.?
gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu // (4.2)
Par.?
apetetaḥ sadānvā ahiṃsantīr imaṃ gṛham / (5.1)
Par.?
dhenur vātra ya sthāsyaty anaḍvān verayā saha // (5.2)
Par.?
yā sahamānā carasi sāsahāna ivarṣabhaḥ / (6.1)
Par.?
sadānvāghnīṃ tvā vayaṃ jaitrāyācchā vadāmasi // (6.2)
Par.?
sahasva no abhimātiṃ sahasva pṛtanāyataḥ / (7.1)
Par.?
sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe // (7.2)
Par.?
tvaṃ vyāghrān sahase tvaṃ siṃhāṁ ubhayādataḥ / (8.1)
Par.?
makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe // (8.2)
Par.?
Duration=0.097272872924805 secs.