UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11357
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme / (1.1)
Par.?
anyedyukaṃ sadandiṃ tvā tṛtīyaka huve namasyaṃ sahadevam apsujam // (1.2)
Par.?
yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ / (2.1)
Par.?
śītarūrāya tarṣayiṣṇave juguśīrṣasāvayeśaṃ namo astu devāḥ // (2.2)
Par.?
yo harṣayañ jañjabhaḥ svedano vaśī vaśaḥ prāraḥ śītarūrāśiṣe manūn / (3.1)
Par.?
so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan // (3.2)
Par.?
namas te vidma te kāśanāyanaṃ yato yataḥ surabhe saṃbabhūvitha / (4.1)
Par.?
sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ // (4.2) Par.?
Duration=0.018187046051025 secs.