Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dadāmīty eva brūyād anu cainām abhutsata / (1.1) Par.?
vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat // (1.2) Par.?
prajayā sa vikrīṇīte paśubhiś copadasyati / (2.1) Par.?
ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati // (2.2) Par.?
kūṭayāsya saṃśīryante śloṇayā kāṭam ardati / (3.1) Par.?
baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam // (3.2) Par.?
vilohito adhiṣṭhānācchakno vindati gopatim / (4.1) Par.?
tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase // (4.2) Par.?
pador asyā adhiṣṭhānād viklindur nāma vindati / (5.1) Par.?
anāmanāt saṃśīryante yā mukhenopajighrati // (5.2) Par.?
yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate / (6.1) Par.?
lakṣma kurva iti manyate kanīyaḥ kṛṇute svam // (6.2) Par.?
yad asyāḥ kasmaicid bhogāya bālān kaścit prakṛntati / (7.1) Par.?
tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ // (7.2) Par.?
yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat / (8.1) Par.?
tataḥ kumārā mriyante yakṣmo vindaty anāmanāt // (8.2) Par.?
yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati / (9.1) Par.?
tato 'parūpaṃ jāyate tasmād avyeṣyad enasaḥ // (9.2) Par.?
jāyamānābhijāyate devānt sabrāhmaṇān vaśā / (10.1) Par.?
tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam // (10.2) Par.?
ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā / (11.1) Par.?
brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate // (11.2) Par.?
ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati / (12.1) Par.?
ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave // (12.2) Par.?
yo asya syād vaśābhogo anyām iccheta tarhi saḥ / (13.1) Par.?
hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati // (13.2) Par.?
yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā / (14.1) Par.?
tām etad acchāyanti yasmin kasmiṃś ca jāyate // (14.2) Par.?
svam etad acchāyanti yad vaśāṃ brāhmaṇā abhi / (15.1) Par.?
yathainān anyasmin jinīyād evāsyā nirodhanam // (15.2) Par.?
cared evā traihāyaṇād avijñātagadā satī / (16.1) Par.?
vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ // (16.2) Par.?
ya enām avaśām āha devānāṃ nihitaṃ nidhim / (17.1) Par.?
ubhau tasmai bhavāśarvau parikramyeṣum asyataḥ // (17.2) Par.?
yo asyā ūdho na vedātho asyā stanān uta / (18.1) Par.?
ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām // (18.2) Par.?
duradabhnainam āśaye yācitāṃ ca na ditsati / (19.1) Par.?
nāsmai kāmāḥ samṛdhyante yām adattvā cikīrṣati // (19.2) Par.?
devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam / (20.1) Par.?
teṣāṃ sarveṣām adadaddheḍaṃ nyeti mānuṣaḥ // (20.2) Par.?
heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām / (21.1) Par.?
devānāṃ nihitaṃ bhāgaṃ martyaś cen nipriyāyate // (21.2) Par.?
yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām / (22.1) Par.?
athaināṃ devā abruvann evaṃ ha viduṣo vaśā // (22.2) Par.?
ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām / (23.1) Par.?
durgā tasmā adhiṣṭhāne pṛthivī sahadevatā // (23.2) Par.?
devā vaśām ayācan yasminn agre ajāyata / (24.1) Par.?
tām etāṃ vidyān nāradaḥ saha devair udājata // (24.2) Par.?
anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam / (25.1) Par.?
brāhmaṇaiś ca yācitām athaināṃ nipriyāyate // (25.2) Par.?
agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca / (26.1) Par.?
tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat // (26.2) Par.?
yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam / (27.1) Par.?
cared asya tāvad goṣu nāsya śrutvā gṛhe vaset // (27.2) Par.?
yo asyā ṛca upaśrutyātha goṣv acīcarat / (28.1) Par.?
āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ // (28.2) Par.?
vaśā carantī bahudhā devānāṃ nihito nidhiḥ / (29.1) Par.?
āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati // (29.2) Par.?
āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati / (30.1) Par.?
atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ // (30.2) Par.?
manasā saṃkalpayati tad devāṁ apigacchati / (31.1) Par.?
tato ha brahmāṇo vaśām upaprayanti yācitum // (31.2) Par.?
svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ / (32.1) Par.?
dānena rājanyo vaśāyā mātur heḍam na gacchati // (32.2) Par.?
vaśā mātā rājanyasya tathā sambhūtam agraśaḥ / (33.1) Par.?
tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate // (33.2) Par.?
yathājyaṃ pragṛhītam ālumpet sruco agnaye / (34.1) Par.?
evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat // (34.2) Par.?
puroḍāśavatsā sudughā loke 'smā upatiṣṭhati / (35.1) Par.?
sāsmai sarvān kāmān vaśā pradaduṣe duhe // (35.2) Par.?
tad
n.s.f.
∞ idam
d.s.m.
sarva
ac.p.m.
kāma
ac.p.m.
vaśā
n.s.f.
pradā
Perf., d.s.m.
duh.
3. sg., Pre. ind.
root
sarvān kāmān yamarājye vaśā pradaduṣe duhe / (36.1) Par.?
sarva
ac.p.m.
kāma
ac.p.m.
yama
comp.
∞ rājya
l.s.n.
vaśā
n.s.f.
pradā
Perf., d.s.m.
duh.
3. sg., Pre. ind.
root
athāhur nārakaṃ lokaṃ nirundhānasya yācitām // (36.2) Par.?
pravīyamānā carati kruddhā gopataye vaśā / (37.1) Par.?
vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām // (37.2) Par.?
yo vehataṃ manyamāno 'mā ca pacate vaśām / (38.1) Par.?
apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ // (38.2) Par.?
mahad eṣāvatapati carantī goṣu gaur api / (39.1) Par.?
atho ha gopataye vaśādaduṣe viṣaṃ duhe // (39.2) Par.?
priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate / (40.1) Par.?
atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt // (40.2) Par.?
yā vaśā udakalpayan devā yajñād udetya / (41.1) Par.?
tāsāṃ viliptyaṃ bhīmām udākuruta nāradaḥ // (41.2) Par.?
tāṃ devā amīmāṃsanta vaśeyā3m avaśeti / (42.1) Par.?
tām abravīn nārada eṣā vaśānāṃ vaśatameti // (42.2) Par.?
kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ / (43.1) Par.?
tās tvā pṛcchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ // (43.2) Par.?
viliptyā bṛhaspate yā ca sūtavaśā vaśā / (44.1) Par.?
tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām // (44.2) Par.?
namas te astu nāradānuṣṭhu viduṣe vaśā / (45.1) Par.?
katamāsāṃ bhīmatamā yām adattvā parābhavet // (45.2) Par.?
viliptī yā bṛhaspate 'tho sūtavaśā vaśā / (46.1) Par.?
tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām // (46.2) Par.?
trīṇi vai vaśājātāni viliptī sūtavaśā vaśā / (47.1) Par.?
tāḥ prayacched brahmabhyaḥ so 'nāvraskaḥ prajāpatau // (47.2) Par.?
etad vo brāhmaṇā havir iti manvīta yācitaḥ / (48.1) Par.?
vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe // (48.2) Par.?
devā vaśāṃ paryavadan na no 'dād iti hīḍitāḥ / (49.1) Par.?
etābhir ṛgbhir bhedaṃ tasmād vai sa parābhavat // (49.2) Par.?
utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ / (50.1) Par.?
tasmāt taṃ devā āgaso 'vṛścann ahamuttare // (50.2) Par.?
ye vaśāyā adānāya vadanti parirāpiṇaḥ / (51.1) Par.?
indrasya manyave jālmā āvṛścante acittyā // (51.2) Par.?
ye gopatiṃ parāṇīyāthāhur mā dadā iti / (52.1) Par.?
rudrasyāstāṃ te hetiṃ pariyanty acittyā // (52.2) Par.?
yadi hutāṃ yady ahutām amā ca pacate vaśām / (53.1) Par.?
devānt sabrāhmaṇān ṛtvā jihmo lokān nirṛcchati // (53.2) Par.?
Duration=0.35389518737793 secs.