UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15398
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
khādireṇa śalalenātho kaṅkatadantyā / (1.1)
Par.?
atho viṣasya yad viṣaṃ tena pāpīr anīnaśam // (1.2)
Par.?
kityā śataparvaṇā sahasrākṣeṇa carmaṇā / (2.1)
Par.?
tīkṣṇābhir abhribhir vayaṃ nir ajāmaḥ sadānvāḥ // (2.2)
Par.?
sahaḥ sahasvaty asītaḥ kaṇvāḥ paro 'nudaḥ / (3.1) Par.?
imā yā adhunāgatā yāś ceha grahaṇīḥ purā // (3.2)
Par.?
na tā itthā na tā ihāva māsatokheva śṛṅgavacchiraḥ / (4.1)
Par.?
sadānvā brahmaṇaspate tīkṣṇaśṛṅgodṛṣann ihi // (4.2)
Par.?
vi te nu manthāḥ śaśrire bibhide te gadohanī / (5.1)
Par.?
dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe // (5.2)
Par.?
yās tarke tiṣṭhanti yā valīke yāḥ preṅkhe preṅkhayanta uta yā nu ghorāḥ / (6.1)
Par.?
yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam // (6.2)
Par.?
yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ / (7.1)
Par.?
yā garbhān pramṛśanti sarvāḥ pāpīr anīnaśam // (7.2)
Par.?
ākhidantīr vikhidantīḥ prāṇam asyāpi nahyata / (8.1)
Par.?
durṇāmnīḥ sarvāḥ saṃgatya māmuṣyoc chiṣṭa kiṃcana // (8.2)
Par.?
Duration=0.091005086898804 secs.