Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahmagavī, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā // (1) Par.?
satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā // (2) Par.?
svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam // (3) Par.?
brahma padavāyaṃ brāhmaṇo 'dhipatiḥ // (4) Par.?
tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya // (5) Par.?
apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ // (6) Par.?
ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca // (7) Par.?
brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca // (8) Par.?
āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca // (9) Par.?
payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca // (10) Par.?
tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya // (11) Par.?
saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā // (12) Par.?
sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ // (13) Par.?
sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ // (14) Par.?
sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati // (15) Par.?
meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā // (16) Par.?
tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā // (17) Par.?
vajro dhāvantī vaiśvānara udvītā // (18) Par.?
hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā // (19) Par.?
kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati // (20) Par.?
mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī // (21) Par.?
sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī // (22) Par.?
menir duhyamānā śīrṣaktir dugdhā // (23) Par.?
sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā // (24) Par.?
śaravyā mukhe 'pinahyamānartir hanyamānā // (25) Par.?
aghaviṣā nipatantī tamo nipatitā // (26) Par.?
anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya // (27) Par.?
vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā // (28) Par.?
devahetir hriyamāṇā vyṛddhir hṛtā // (29) Par.?
pāpmādhidhīyamānā pāruṣyam avadhīyamānā // (30) Par.?
viṣaṃ prayasyantī takmā prayastā // (31) Par.?
aghaṃ pacyamānā duṣvapnyaṃ pakvā // (32) Par.?
mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā // (33) Par.?
asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā // (34) Par.?
abhūtir upahriyamāṇā parābhūtir upahṛtā // (35) Par.?
śarvaḥ kruddhaḥ piśyamānā śimidā piśitā // (36) Par.?
avartir aśyamānā nirṛtir aśitā // (37) Par.?
aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca // (38) Par.?
Paryāya 5
tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam // (39) Par.?
asvagatā parihṇutā // (40) Par.?
agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti // (41) Par.?
sarvāsyāṅgā parvā mūlāni vṛścati // (42) Par.?
chinatty asya pitṛbandhu parābhāvayati mātṛbandhu // (43) Par.?
vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā // (44) Par.?
avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate // (45) Par.?
ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte // (46) Par.?
Paryāya 6
kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam // (47) Par.?
kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam // (48) Par.?
kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam // (49) Par.?
kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti // (50) Par.?
chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya // (51) Par.?
ādadānam āṅgirasi brahmajyam upadāsaya // (52) Par.?
vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā // (53) Par.?
oṣantī samoṣantī brahmaṇo vajraḥ // (54) Par.?
kṣurapavir mṛtyur bhūtvā vidhāva tvam // (55) Par.?
ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ // (56) Par.?
ādāya jītaṃ jītāya loke 'muṣmin prayacchasi // (57) Par.?
aghnye padavīr bhava brāhmaṇasyābhiśastyā // (58) Par.?
meniḥ śaravyā bhavāghād aghaviṣā bhava // (59) Par.?
aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ // (60) Par.?
tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam // (61) Par.?
Paryāya 7
vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha // (62) Par.?
brahmajyaṃ devy aghnya ā mūlād anusaṃdaha // (63) Par.?
yathāyād yamasādanāt pāpalokān parāvataḥ // (64) Par.?
evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ // (65) Par.?
vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā // (66) Par.?
pra skandhān pra śiro jahi // (67) Par.?
lomāny asya saṃchinddhi tvacam asya viveṣṭaya // (68) Par.?
māṃsāny asya śātaya snāvāny asya saṃvṛha // (69) Par.?
asthīny asya pīḍaya majjānam asya nirjahi // (70) Par.?
sarvāsyāṅgā parvāṇi viśrathaya // (71) Par.?
agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ // (72) Par.?
sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu // (73) Par.?
Duration=0.17623782157898 secs.