UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13108
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt / (1.1) Par.?
grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam // (1.2)
Par.?
yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva / (2.1)
Par.?
tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya // (2.2)
Par.?
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam / (3.1)
Par.?
indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram // (3.2)
Par.?
śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñ chatam u vasantān / (4.1)
Par.?
śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam // (4.2)
Par.?
Duration=0.016528844833374 secs.