Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udehi vājin yo apsv antar idaṃ rāṣṭraṃ praviśa sūnṛtāvat / (1.1) Par.?
yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu // (1.2) Par.?
ud vāja āgan yo apsv antar viśa āroha tvadyonayo yāḥ / (2.1) Par.?
somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada āveśayeha // (2.2) Par.?
yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn / (3.1) Par.?
ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ // (3.2) Par.?
ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham / (4.1) Par.?
tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ // (4.2) Par.?
ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt / (5.1) Par.?
tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātām iha śakvarībhiḥ // (5.2) Par.?
rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna / (6.1) Par.?
tatra śiśriye 'ja ekapādo 'dṛṃhad dyāvāpṛthivī balena // (6.2) Par.?
rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ / (7.1) Par.?
tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anvavindan // (7.2) Par.?
vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca / (8.1) Par.?
divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena // (8.2) Par.?
yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam / (9.1) Par.?
tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya // (9.2) Par.?
yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ / (10.1) Par.?
tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ // (10.2) Par.?
ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ / (11.1) Par.?
tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi // (11.2) Par.?
sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ / (12.1) Par.?
mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi // (12.2) Par.?
rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi / (13.1) Par.?
rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu // (13.2) Par.?
rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ / (14.1) Par.?
voceyaṃ te nābhiṃ bhuvanasyādhi majmani // (14.2) Par.?
ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ / (15.1) Par.?
ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha // (15.2) Par.?
ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam / (16.1) Par.?
ayaṃ bradhnasya viṣṭapi svar lokān vyānaśe // (16.2) Par.?
vācaspate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā / (17.1) Par.?
ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu // (17.2) Par.?
vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ / (18.1) Par.?
ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu // (18.2) Par.?
vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ / (19.1) Par.?
ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu // (19.2) Par.?
pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā / (20.1) Par.?
sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat // (20.2) Par.?
yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita / (21.1) Par.?
śubhā yāsi riṇann apaḥ // (21.2) Par.?
anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ / (22.1) Par.?
tayā vājān viśvarūpāṁ jayema tayā viśvāḥ pṛtanā abhiṣyāma // (22.2) Par.?
idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti / (23.1) Par.?
tāṃ gandharvāḥ kaśyapā unnayanti tāṃ rakṣanti kavayo 'pramādam // (23.2) Par.?
sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham / (24.1) Par.?
ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa // (24.2) Par.?
yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva / (25.1) Par.?
yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante // (25.2) Par.?
rohito divam āruhan mahataḥ pary arṇavāt / (26.1) Par.?
sarvā ruroha rohito ruhaḥ // (26.2) Par.?
vimimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā / (27.1) Par.?
indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva // (27.2) Par.?
samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ / (28.1) Par.?
abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama // (28.2) Par.?
hantv enān pradahatv arir yo naḥ pṛtanyati / (29.1) Par.?
kravyādāgninā vayaṃ sapatnān pradahāmasi // (29.2) Par.?
avācīnān avajahīndra vajreṇa bāhumān / (30.1) Par.?
adhā sapatnān māmakān agnes tejobhir ādiṣi // (30.2) Par.?
agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate / (31.1) Par.?
indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ // (31.2) Par.?
udyaṃs tvaṃ deva sūrya sapatnān ava me jahi / (32.1) Par.?
avainān aśmanā jahi te yantv adhamaṃ tamaḥ // (32.2) Par.?
vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam / (33.1) Par.?
ghṛtenārkam abhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti // (33.2) Par.?
divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha / (34.1) Par.?
prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃspṛśasva // (34.2) Par.?
ye devā rāṣṭrabhṛto 'bhito yanti sūryam / (35.1) Par.?
taiṣ ṭe rohitaḥ saṃvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ // (35.2) Par.?
ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti / (36.1) Par.?
tiraḥ samudram ati rocase 'rṇavam // (36.2) Par.?
rohite dyāvāpṛthivī adhiśrite vasujiti gojiti saṃdhanājiti / (37.1) Par.?
sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani // (37.2) Par.?
yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām / (38.1) Par.?
yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ // (38.2) Par.?
yaśas
n.s.m.
pṛthivī
g.s.f.
aditi
g.s.f.
upastha
l.s.n.
mad
n.s.a.
bhū
1. sg., Prec.
root
savitṛ
n.s.m.
∞ iva
indecl.
cāru.
n.s.m.
amutra sann iha vetthetaḥ saṃs tāni paśyasi / (39.1) Par.?
itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam // (39.2) Par.?
devo devān marcayasy antaś carasy arṇave / (40.1) Par.?
samānam agnim indhate taṃ viduḥ kavayaḥ pare // (40.2) Par.?
avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt / (41.1) Par.?
sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin // (41.2) Par.?
ekapadī dvipadī sā catuṣpady aṣṭāpadī navapadī babhūvuṣī / (42.1) Par.?
sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti // (42.2) Par.?
ārohan dyām amṛtaḥ prāva me vacaḥ / (43.1) Par.?
ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti // (43.2) Par.?
veda tat te amartya yat ta ākramaṇaṃ divi / (44.1) Par.?
yat te sadhasthaṃ parame vyoman // (44.2) Par.?
sūryo dyāṃ sūryaḥ pṛthivīṃ sūrya āpo 'tipaśyati / (45.1) Par.?
sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm // (45.2) Par.?
urvīr āsan paridhayo vedir bhūmir akalpata / (46.1) Par.?
tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ // (46.2) Par.?
himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān / (47.1) Par.?
varṣājyāv agnī ījāte rohitasya svarvidaḥ // (47.2) Par.?
svarvido rohitasya brahmaṇāgniḥ samidhyate / (48.1) Par.?
tasmādghraṃsas tasmāddhimas tasmād yajño 'jāyata // (48.2) Par.?
brahmaṇāgnī vāvṛdhānau brahmavṛddhau brahmāhutau / (49.1) Par.?
brahmeddhāv agnī ījāte rohitasya svarvidaḥ // (49.2) Par.?
satye anyaḥ samāhito 'psv anyaḥ samidhyate / (50.1) Par.?
brahmeddhāv agnī ījāte rohitasya svarvidaḥ // (50.2) Par.?
yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ / (51.1) Par.?
brahmeddhāvagnī ījāte rohitasya svarvidaḥ // (51.2) Par.?
vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām / (52.1) Par.?
ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ // (52.2) Par.?
varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata / (53.1) Par.?
tatraitān parvatān agnir gīrbhir ūrdhvāṁ akalpayat // (53.2) Par.?
gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt / (54.1) Par.?
tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam // (54.2) Par.?
sa yajñaḥ prathamo bhūto bhavyo ajāyata / (55.1) Par.?
tasmāddha jajña idaṃ sarvaṃ yat kiṃcedaṃ virocate rohitena ṛṣiṇābhṛtam // (55.2) Par.?
yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati / (56.1) Par.?
tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param // (56.2) Par.?
yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā / (57.1) Par.?
tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param // (57.2) Par.?
yo adya deva sūrya tvāṃ ca māṃ cāntarāyati / (58.1) Par.?
duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe // (58.2) Par.?
mā pragāma patho vayaṃ mā yajñād indra sominaḥ / (59.1) Par.?
mānta sthur no arātayaḥ // (59.2) Par.?
yo yajñasya prasādhanas tantur deveṣv ātataḥ / (60.1) Par.?
tam āhutam aśīmahi // (60.2) Par.?
Duration=0.4315550327301 secs.