Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): against enemies, armies, weapons, for political power
Show parallels Show headlines
Use dependency labeler
Chapter id: 14660
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena / (1.1) Par.?
asmai ṣaḍ urvīr upa saṃ namantu saptahotrā hata śatrūn sacittāḥ // (1.2) Par.?
ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ / (2.1) Par.?
ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ // (2.2) Par.?
idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam / (3.1) Par.?
asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam // (3.2) Par.?
yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa / (4.1) Par.?
yenartīyādhenavo astu tasmā ahaṃ devebhyo haviṣā juhomi // (4.2) Par.?
yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa / (5.1) Par.?
āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta // (5.2) Par.?
apām iva vegaḥ pra śṛṇīta śatrūn diśodiśo rabhamāṇāḥ sam eta / (6.1) Par.?
ekavratā vi dhanaṃ bhajadhvaṃ purohitena vo rāṣṭraṃ prathayantu devāḥ // (6.2) Par.?
samyag vo rāṣṭraṃ saha vo manāṃsi samīcīnāḥ paśavo viśvarūpāḥ / (7.1) Par.?
samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam // (7.2) Par.?
yathāpaḥ samudrāya samīcīr vahatha śriyam / (8.1) Par.?
evā rāṣṭrāya me devāḥ samyañco vahata śriyam // (8.2) Par.?
saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena / (9.1) Par.?
mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha // (9.2) Par.?
bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām / (10.1) Par.?
satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam // (10.2) Par.?
iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam / (11.1) Par.?
avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva // (11.2) Par.?
idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham / (12.1) Par.?
idaṃ rāṣṭraṃ hataśatru jiṣṇu // (12.2) Par.?
sapatnasāhaṃ pramṛṇam idaṃ rāṣṭraṃ dṛḍham ugram / (13.1) Par.?
sāḍhāmitram abhimātiṣāhaṃ sarvā jigāya pṛtanā abhiṣṭi // (13.2) Par.?
Duration=0.17258095741272 secs.