UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13220
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām / (1.1)
Par.?
apānudo janam amitrayantam uruṃ devebhyo akṛṇor ulokam // (1.2)
Par.?
mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagāmā parasyāḥ / (2.1)
Par.?
sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva // (2.2) Par.?
aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ / (3.1)
Par.?
idam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ // (3.2)
Par.?
aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām / (4.1)
Par.?
apāṃ napātam aśvinau huve dhiya indriyeṇa na indriyaṃ dhattam ojaḥ // (4.2)
Par.?
Duration=0.053341150283813 secs.