Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi / (1.1) Par.?
imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ // (1.2) Par.?
ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam / (2.1) Par.?
imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām // (2.2) Par.?
yan mā hutaṃ yad ahutam ājagāma yasmād annān manasodrārajīmi / (3.1) Par.?
yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu // (3.2) Par.?
agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi // (4.1) Par.?
Duration=0.077594995498657 secs.